________________
३३६
आख्यानकमणिकोशे गिम्हखरतरणितावियतणुणो जाया अईव मह तन्हा । अंधारिजंतमिणं भुवणमहं पेच्छिउं लग्गो ॥३८॥ तयणंतरं न कि पि वि विन्नायं जा इमेण आगंतुं । जीवाविओ अकारणसुबंधुणा पुरिसरयणण ||३९।। तं सोउं समकालं पलोइओ हं निवेण सबलेण । पणमिय मए वि राया सविणयमेयारिसं भणिओ ॥४॥ मझ न जीवियदाण सत्ती थेवा वि विजए सामि ! । किन्तु तुह पायपउमप्पभावओ जीविओ कुमरो ॥४१|| तो पमुइपण पुहईसरेण आलिंगिऊण हं भणिओ । तं मम पढमपुत्तो जयसेणो पच्छिमो वच्छ ! ॥४२॥ नीओ य निययनयरे समप्पिओ मज्झ परमपासाओ । नियकुमरनिन्विसेसा ठिई वि विहिया समग्गा चि ॥४३॥ तह कह वि रायकुमरेहि रंजियं मह मणं विणोएहिं । न जहा सुमरइ जणणी-जणय-सदेसाण मणयं पि ॥४४॥ तन्निवइअम्गमहिसीसिरिदेवीकुच्छिकमलसरहंसी । रमणीययावयंसी अवयंसीकयसरलनयणा ॥४५|| अस्थि सुसुवन्नवन्ना कन्ना लायन्नपुन्नसबंगा । कुसला कलाकलावे कलावई नाम कामगिहं ॥४६॥ पायं गवेसिओ वि हुन पाविओ कोइ तीए तुल्लबरो । तचितासंतावियमणेण राएण हं भणिओ ||४७|| वच्छ ! कहिं पि निहालसु नियभइणीसमुचियं वरं किं पि । तो रूबलवो तीए मए इमो देव ! आलिहिओ॥४८॥ नरवइणाऽणुन्नाओ कमेण पहु ! तुह सयासमल्लीणो । जम्हा उत्तमरयणाण ठाणमिह देव ! तं चेव ॥४६॥ आयन्निऊण एयं महीबई चिंतिउं समारद्धो । किह संगमो भविम्सइ मह सममेयाए ? न मुणेमि ॥५०॥ एत्थंतरम्मि मञ्झन्हसूयगो सुरगिहेसु संखरवो । उच्छलिओ तह एयं पढियं निवकालकहगेण ॥५१॥ उल्लसियतेयपसरो सूरो जणमत्थयं कमइ एसो। तेयगुणन्भहियाणं किमसज्झं जीवलोगम्मि ? ॥५२॥ अस्थाणाओ समुट्टिय न्हाओ पणओ य देवयाण निवो । सुरसं पि तीए विरहे भुत्तो विरसं व आहारं ॥५३॥ पुणरवि वासरसेसो अस्थाणत्थेण राइणा गमिओ। विन्नत्तो बीयदिणे ससंभमं चारपुरिसेण ॥५४॥ पडिहयपडिवक्खस्स वि सन्नद्धा चाउरंगिणी सेणा । देव ! तुह देसमज्झे पविसइ वजंतआउज्जा ॥५५॥ तं सोऊण रणंगणपवेसरहसुच्छलंतरोमंचो । सन्नज्मह त्ति आइसइ नरवई निययसामंते ॥५६॥ ताडाविया य सहसा भयंकरा कायराण रणभेरी । पहरिसिया रणरसिया नयरे हल्लोहलो जाओ ॥५७|| एत्थंतरम्मि दत्तो पत्तो पहिओ व्व तत्थ पहसंतो । भणइ य किमयंडे विड्डरिल्लओ पहु ! रणारंभो ॥५८॥ नणु तं रमणीरयणं सयंवर तुह समेइ सयमेव । जयसेणकुमारो वि हु सो एसो नरसिरोरयणं ॥५६॥ तं सोउममयसित्तो व्व नरबई विगयविरहविसवेगो । आभरणमंगलग्गं वियरइ से कणयजीहं च ॥६०॥ भणइ य दत्तय ! किह इह समागया सा ? तओ भणइ दत्तो । हरिणि व्व देव ! तुह पुन्नवागुरायड्डिया पत्ता ॥६१॥ तो मइसायरमंती पयंपए देव ! एस सप्पुरिसो । जम्हा एएण कओ पच्छन्नो तुम्ह उवयारो ॥२॥ तुम्हाण गुणग्गहणं तीए पुरो कयमणेण संभविही । होही इमा परोक्खाणुरायरत्ता तुमम्मि पहू ॥६३॥ तीए निबंध नाउं अम्मा-पियरेहिं पेसिया भविही । तो एसो सिग्घयरं संपत्तो सामि ! तुह पासे ॥६४॥ तो संलत्तं दत्तेण देव ! मंती जहत्थअभिहाणो । जो अस्मुयसव्वं पि हु जाणइ एवं नियमईए ॥६५॥ सन्नग्झमाणनियबलनिवारणं काउमह महीनाहो । आइसइ नयरसोहं पमोयपरिपूरिओ संतो ॥६६॥ विहिया य नयरसोहा नयरे नायरजणेण सव्वेण । मंचाइमंचविरइयतलियातोरणमणहरिल्ला ॥६॥ आइटो मइसायरमंती तेसिं पवेसणनिमित्त । तेण वि महरिहरिद्धीए तीए विहिओ पुरपवेसो ॥६॥ आवासत्थं तिम्सा समप्पियं सत्तभूमियं भवणं । सम्माणिओ य तीए लोगो उचियप्पयाणण ॥६९।। जयसेणकुमारो वि हु पणओ गंतुं सहाए नरवइणो । पुट्टा य कुसलवत्ता परोप्परं रायकुमरेहिं ॥७॥ रायकुमारा-ऽमच्चाइएमु सव्वेसु मुहनिविटेसु । अवराप्परसम्माणुच्छलंतपरमप्पमोएमु ॥७॥ एत्थंतरम्मि बजरइ कुमर-मंती फुरंतरयदित्ती । एत्तो य तत्थ पत्तेण देव ! दत्तेण तह कह वि ॥७२॥ तुम्हाण गुणग्गहणं विहियं जह रायपमुहपउराण । ओयरइ माणसाओ टंकुकिन्नं वन कया वि॥७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org