________________
३६. बन्धुकृत्रिमस्नेहत्वाधिकारे शङ्काख्यानकम्
३३५ संखाइक्वंतगुणो संखागयसत्तुदलणदुल्ललिओ । संखामलकित्तिधरो संखाभिहनरवई तत्थ ।।२।। पालेइ य पडियभडभडचरडाइवज्जियं रज्जं । वित्थिन्नऽत्थाणत्थो अहऽन्नया सो महीनाहो ॥३॥ गयसेट्टिपुत्तदत्तेण पयडपडिहारकयपवेसेण । उवणेउं रायारिहपाहुडमह पणमिओ तेण ॥४॥ संभासिओ य रन्ना उबविट्ठो आसणम्मि सप्पणयं । गयतणय ! किं चिराओ दीससि ? कुसलं सया तुज्झ ? ॥५॥ तेण वि पणामपुवं पयंपियं पहु ! पसायओ तुम्ह । पायाण जणच्छायापायवतुल्लाण कुसलं मे ॥६॥ नाएण धणोवजगमेवऽम्हाणं कुलक्कमो सामि ! । तं पुण गंतुं कीरइ दिसिजत्ताए वि दुग्गाए ॥७॥ अवरं च अपुव्वाणं देसाणं होइ दसणं देव ! । संपज्जइ अच्चव्भुयकोऊहलदसणं बहसो ||८|| ता देव ! देवसाले विसालसालोवगूढनयरम्मि । दविणज्जणकज्जे हं बहुसत्थजुओ गओ हुँतो ॥२॥ भणियं च भूमिवइणा चित्तचमक्कारकारयं कहसु । तत्थ तए जं किंचि वि सच्चवियं चारु अच्छरियं ॥१०॥ दत्तेणुत्तं पहु ! देवसालमच्छरियनियरपरिकिन्नं । बहुहयमाहप्पो वि हु जत्थ जणो अयमाहप्पो ॥११॥ अवरं पि हु अच्छरियं पेच्छउ सामी सयं पितं जेण । न य सक्को सक्को वि हु कहिउं जे किं पुण मणुस्सो ? ॥१२॥ इय जंपिऊण दत्तो पयत्तपच्छायणाणि अवणेउं । उवणेह चित्तफलयं निवस्स तं गिहिउं सो वि ।।१३।। नियइ य सरूवरेहोवहसियतियसिंदमुंदर कुमरिं । एसा देवि त्ति विचिंतिऊण पणओ निवो तीए ॥१४॥ आउच्छिओ य दत्तो का एसा देवया ? भणइ सो वि । न हु देव ! देवया किंतु माणुसी एत्थ आलिहिया ॥१५॥ तं सोउं नरनाहो निझाइय अंगचंगयं तीए । वालग्गाओ नहगं जाव समुल्लविउमारद्धो ॥१६॥ किं दत्त ! माणुसीओ एवंरूवाओ कत्थइ हवंति ? । ईसिप्पहासपुव्वं पयंपियं तयणु दत्तेण ॥१७॥ सा का वि सरीरलयालीला रूवं पि तीए तं किं पि । जस्स लवो विन नजइ लिहिउं निउणेहिं वि सुरेहिं ॥१८॥ परमेत्थ सुमरणत्थं रूवलवो सामिसाल ! आलिहिओ। तो विम्हिएण भणियं रन्ना मह कहसु का एसा ? ॥१९॥ भइणी मम त्ति दत्तेण पभणिए भणइ भूवई भद्द ! । जइ तुह भइणी ता देवसालनयरे कह दिवा? ॥२०॥ तेणत्तं परमत्थं निमुणसु पहु ! देसदसणथमहं । दविणज्जणकज्जेण य विणिग्गओ जणयमड्डाए ॥२१॥ पउरपयाणयलंघियगामा-ऽऽगर-नगरकिन्नबहुदेसो । पत्तो य गुरुअरन्न अब्भासे देवसालस्स ॥२२॥ भीमम्मि तम्मि सन्नद्धभडयणो तरलतुरयमारूढो । गच्छामि पलोयंतो चउद्दिसं भिल्लसंकाए ॥२३॥ अह तत्थ मए दिट्टो निच्चेट्टो निवडिओ महीवट्टे । स्वस्सी पच्चासन्नमयतुरंगो नरो एगो ॥२४॥ कंठंतपत्तपाणो नाओ सित्तो य सिसिरनीरेण । उवलद्धचेयणो तयणु पाइओ सीयलं सलिलं ॥२५॥ छहिओ त्ति सीहकेसरयमोयगे भोइउं समुल्लविओ। सुपुरिस ! कत्तो आगंतुमित्थ पत्तो महावसणं ॥२६॥ तेणत्तमहं हरिओ हएण सिरिदेवनंदिदेसाओ । इह संपत्तो तुम्भे वि पत्थिया कत्थ ? मह कहह ॥२७॥ भणियं मए वि तद्देसभूसणे देवसालनयरम्मि । गच्छिम्सामो अम्हे ता दोन्ह वि सोहणो सत्थो ॥२८॥ तुम्भे तरलतुरंगमहरणुभूयप्पयासपरिसंता । अल्लियह ता सुहासणमम्हं तो सो समारूढो ॥२९॥ सप्परिसगणुवित्तणकहाहिं दोन्हं पि हरियहिययाण । लंघियकेत्तियमेत्तारन्नाण रवी गओ अत्थं ॥३०॥ आवासिओ य सत्थो तत्थ वि सव्वा वि वोलिया रयणी । नासियतमपन्भारे जाए अरुणुग्गमे सहसा ॥३१॥ दिटै पभूयसेन्नं खुहिओ मह भइयणो वि सन्नद्धो । मा भाहि त्ति भणंतो ता पत्तो आसवारेगो ॥३२॥ तेणुत्तं यहरियं पुरिसं पेच्छिउमिमं बलं पत्तं । घुटुं च बंदिविदेण जयउ जयसेणकुमरो त्ति ॥३३॥ तो विजयभूवई वि य पत्तो विनायकुमरवुरंतो । कुमरेण वि सप्पणय पणओ भूमिलियभालेण ॥३४॥ आउच्छिओ नरिंदेण वच्छ ! कह तं समागओ रन्नं ? । सो भणइ देव ! दुटेण तेण तुरएण हं हरिओ ॥३५॥ आणीओ य अरन्ने इमम्मि परिभमिरसीह-सदले । तो ताय ! मए मुक्का वग्गा गुरुमग्गसमिएण ॥३६॥ परिसंठिओ तुरंगो तो मुक्को सो मए समुत्तरिउं । पाणेहिं वि परिचत्तो मन्ने दुट्टो त्ति कलिऊण ॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org