________________
३६. बन्धुकृत्रिमस्नेह त्वाधिकारे कोणिकाख्यानकम्
एवं रोयंती सा गमेइ कालं न दोहलं कहइ । अह् रन्ना निबंधेण पुच्छिया कहिउमादत्ता ||२४|||| नियसहिमुहेण सव्वं पितयणु चित्ते विसायसहिओ वि । अवलंबिय वीरतं नरनाहो जंपिडं लग्गो ॥ ४५ ॥ केत्तियमेत्तं दइए ? एयं मंभीसिउं तयं राया । सव्वमभयम्स साहइ तो सो बुद्धिप्पवत्रेण ॥ ४६ ॥ देविं निवेसिऊणं नियगिवायायणम्मि भूमितले । निवई पुण सयणिज्जे संठविउं मुयरउवरिम्मि || ४७॥ संधित्तु समयवम्मेण विविमंसं विकत्तिऊण तयं । वियरिज्जइ देवीए तत्तो किर रायमंसं ति ॥ ४८ ॥ जं वेलं निवमेसा चिंतड़ तो निंदए नियं चरियं । गव्भाणुभावओ पुण इच्छइ सव्वं पि भक्खेडं || ४९|| संपुन दोहलओ तीसे पुत्तो कमेण संजाओ । उज्झाव निञ्चिन्ना असोगवणियाए तं मज्झे ॥ ५० ॥ विद्धा तत्थ य बालस्स अंगुली तंबचूडपिच्छेण । नाऊण वइयरमिमं नियो वि निव्भच्छए देवीं ॥ ५१ ॥ कीस तए पढमसुओ परिचत्तो दुल्लहो अपुन्नेहिं ? । आणाचिय नियपुत्तं समप्पए धाइवग्गस्स ॥५२॥ नामं असोगचंदोत्ति तयणु विहियं निवेण सुमुहुत्ते । मुकुमारत्तेणं तस्स अंगुली कूणिया जाया || ५३ || पच्छा कुमरेहिं कूणिओ त्ति बीयं पि से कयं नामं । परिगलइ पूय - रुहिरं तयंगुली पत्थिवो तयणु ॥ ५४ ॥ सुयनेहमोहियमणो तह वि तयं नियमम्मि पक्खिव । तो थक्कइ रोयंतो बालो इहरा उ सो रुइ || ५५ || एवं सोबतो देहेण समं कलाकलावेण । तरुणीयणमणहरणं संपत्तो जोव्वणारंभं || ५६ || एत्तो य चेल्लणाए हल्ल-विहल्ल त्ति दो सुया जाया । सव्वेसि कुमाराणं उज्जाणगयाण कीलत्थं ॥ ५७॥ पेसइ असोगचंदम्स चेल्लणा मोयगे गुडेण कए । इयरेसि खंड - सक्करनिम्मविए कोणिओ तत्तो ॥ ५८ ॥ जम्मंतरवइरवसा पओसमुव्वहइ सेणियनिवम्मि । जह एसो च्चिय पेसवइ मज्झ गुडमोयगे एए || ५९ || एत्तो अभयकुमारम्मि गहियदिक्खम्मि सामिपासम्म । चिंतइ राया रज्जं दायव्वमसोगचंदस्स ||६०|| उत्तावलेण तेण विकालाई हिं सवक्कबंधूहिं । परिक्के होऊणं समयं आलोचियं एयं ॥६९॥ काऊण जहा एयं रज्जं एक़्कारसेसु भागेसु । गिन्हामो कुमरेहि वि पडिस्सुयं होउ एवं ति ॥ ६२ ॥ अन्नदिणे अत्थाणे बंधित्तुमसोगचंदकुमारेण । पक्खित्तो गोत्तीए तत्तो दुग्गाए नियजणओ ||६३|| पुन्वन्ह - पच्छिमन्हे कसघायसयं च देइ पइदिवसं । पाणीय-भोयणं पि हु निवारए तस्स सो कुमरो || ६४ || ता चेल्लणा विमइराभरिएसुं गोविऊण केसेसु । कुम्मासे देइ निवस्स धोविउं तह य वाले य ॥ ६५॥ पाए[इ] सुरं सोविय तीए पभावेण वेयइ न किंपि । कसघायाई एवं चितो चितए तत्थ ॥६६॥ संसारविलसियमिणं दुलक्खमज्झं अईव पेच्छ अहो ! । कज्जम्मि जेसि किज्वंति देवाराहणाईणि ॥६७॥ जायाणं पुण जायाण कारविज्जति उच्छवाईया । काऊण कुकम्माई कीरइ परिपोसणं जेसिं ॥ ६८ ॥ दुक्खेणं पाढिज्वंति जे य विविहावराहजायाणि । जेसि खमिज्जति तहा परिचेट्टाओ विहिज्वंति ||६९|| किज्जति सुहियचित्ता जे य मणोभिमयवत्थमाईहिं । अप्पाणमसुत्थमणं काऊणमसुत्थकाले वि ॥ ७० ॥ आसा-मणोरहेहिं विद्धिं नीयाण जेसि करणिज्जे । तं नत्थि जं न दुक्खं सहिज्जए मोहमूढे हिं ॥ ७१ ॥ परिणामो तेसिमिमो जं नियजणयम्मि मोहमइयम्मि । आवालकालपरिजणिय विविहउवयारनियरे वि ॥ ७२ ॥ वच्छल्लकारणे विहु निक्कारणमेरिसं ववइसंति । अच्चतं परिकुविय व्य दुज्जणा सज्जगजणम्मि ॥७३॥ अहवा न हु एएसिं दोसो अन्नस्स नेय कस्सावि । पुत्ताइमूढहिययम्स केवलं अप्पणी चेव ॥ ७४ ॥ लक्षूण दुरियदंदोलिमोसणं पोसणं सिवसुहाणं । सिरिवीरजिणेसरपायपंकयं जं न फवइओ || ७५ || ते धन्ना मज्झ सुया मेहकुमारो अभयकुमारो य । तह नंदिसेणकुमरो अन्ने वि हु नायपरमत्था || ७६ || परिहरिऊणमसारं संसारं परिभवाऽऽव निवासं । जे सिवसुहबद्धमणा निक्खता वीरपासम्मि ॥७७॥ बासु विवज्जं पडिवज्जंतेसु परिणयवओ वि । पुत्तामोहमा हियमणवित्ती विसयसुहगिद्ध ||७८|| जहि ठिओ निहियमणो नारयपहसज्जरज्जकज्जम्मि । तस्स फलं सविसेसं तुमए रे जीव ! संपत्तं ॥ ७९ ॥
Jain Education International
For Private Personal Use Only
३३३
www.jainelibrary.org