________________
३३२
आख्यानकमणिकोशे
कल्लालकुंभियाए मज्झगएणं निदाहमा से वि । चिट्टेयव्वं ति मए तहेव सव्वं इमो कुणइ ॥१॥ पंचत्तं संपत्ते जणए जाओ सुमंगलो राया । कल्लालकुंभियगयं तं ददुमहन्नया कह वि ॥ १०॥ को एसो ? इय पुच्छइ तो सन्निहिएहिं सव्वमवि कहियं । तयणु दया संपन्ना रन्नो तो तत्थ आगंतुं ॥११॥ भणिओ पणामपुत्र्वं जं पुवि विनडिओ तुमं भद्द ! । तं सव्वं सहियवं अवरं च तए इमं कज्जं ॥१२॥ काऊ गुरुपसायं पारणए मह गिहम्मि भोक्तव्वं । रन्नो निबंधेणं तत्तो अब्भुवगयं तेण ||१३|| संपत्ते पारणए स तबस्सी जाव निवगिहं पत्तो । संपन्नं ताव सरीरकारणं नरवरिंदस्स || १४ ||
तो दारवालिएहिं पडिसिद्धो कुंभियाए पविसित्तुं । तह चेव खिवइ मासं बीयं पि हु सेणगतवसी ॥१५॥ रोगविवज्जियदेहो नरनाहो वि हु दिणेहिं संजाओ । परियाणिय तवइयरमापुट्टे परियणजणमि ||१६|| तो लज्जाजुत्तमणो तम्स समीवे पुणो वि गंतूण । अत्ताणं निंदेउं भोयणकज्जे पुणो भइ || १७|| तह कह वि महरवणेऽच्भुवगच्छाविओ स भूवइणा । जह बीए पारणए सो पत्तो तग्गिहे जाव ||१८|| अपडुसरीरं रन्नो केणइ रोगेण ताव संजायं । दद्धुं च जणं वक्खित्तमाणसं पडिनियत्तेउं ||१६|| तह चेव कुंभियाए मझगओ खिवड़ तइयमासं पि । उल्लाघेणं रन्ना विलक्खचित्तेण तो गंतुं ||२०|| पासु निवडिऊणं पुणो पुणो खामिऊण बहुवेलं । मन्नाविओ य पारणयमइनिबंत्रेण पुण वेसो ||२१|| नरवइभवणम्मि गओ तत्तो सो जाब तइयवेलं पि । ताव नरनाह देहे दाहजरो वट्टए अहियं ||२२|| तह कह वि जहा सव्वो परियणलोगो दुहाउलीभूओ । निव्भच्छिऊण बाढं पडिहारेहिं तओ एसो || २३ ॥ भणिऊणमिमं वयणं गयलक्खण ! तुह कए पहू अम्ह । वेलं वेलमणत्थं पत्तो एयारिसमणिहूं ||२४|| मा पुणरवि एज्ज तुमं गेहम्मि दसद्धियाउ दाऊण । सीसे घेत्तूण गले घराओ निस्सारिओ तेहिं ॥२५॥ सो वि पुणो सट्टा गंतूणं कोवकलियसयलंगो | चिंतइ एएण जहा कुमारभावम्मि नरवइणा ||२६|| तह कह वि विडिओ हं जहा मए तावसं वयं गहियं । ता अज्ज चि न हु तुट्टो इन्हि विनडइ जमेवं ति ||२७|| जइ पुर्ण सच्चं एसो निमंतए नियगिहम्मि भत्तीए । ता भणइ किं न मंतिप्पभिजणं एत्थ कज्जम्मि ||२८|| कोवचसारुणदेहो फुरंतहोट्टो खलंतवयणकमो । परिगलियसेयजलबिंदुजालओ तवगुणेहिं समं ||२१|| परिचत्तगुणग्गामो समयं सत्थत्थजणियबोहेण । मलिणीकय नियचित्तो सद्धि बुद्धिप्पवचेण ||३०|| अवहत्थियमज्जाओ गुरूण सद्धिं सधम्मबुद्धीए । समयं कुलक्कमेणं दूरं परिहरियपरलोओ ||३१|| विलसंतकोवतिमिरावलुत्तनयणो समं समग्गेण । नरनाहं पइ तत्तो स नियाणं काउमादत्तो ||३२|| ता जइ चिन्नस्स मए तवस्स सामत्थमत्थि एत्थेव । ता होज्जमिस्स विणासकारणं परभवम्मि अहं ॥ ३३ ॥ इय मरिउं सनियाणो संजाओ वाणमंतरेसु सुरो । एए विरागेणं [स] पत्थिवो वि तवम्सिवयं ॥३४॥ घेत्तूण तयं पालिय पंचत्तं पाचिऊण संजाओ । तत्थेव वंतरते सो वि य पढमं चवित्तु तओ ||३५|| उववन्नो रायगिहे विक्खाओ सेणिओ महीनाहो । मत्तपरपक्खगयघडवियारणुड्डमरजयसिंहो ||३६|| सेणगजीवो [सो] चेल्लणाए अइवल्लहाए गव्भम्मि । पुत्तत्तेणुप्पन्नो तत्तो तस्साणुभावेण ||३७|| चितेइ इमं देवी नयणेहिं वि जइ न दीसए राया । अन्नं च चित्तमज्झे सया पओसं समुव्ह ||३८|| गन्भाणुभावदोसो इय जाणिय चेल्लणाए देवीए । पाडेऊणाssढत्तो बहुसाडण - पाडणाईहिं ॥ ३९ ॥ नय पs तह वि एसो देवीए इमो य दोहलो जाओ । उयरं वियारिऊणं मंसं भक्खेमि जइ रन्नो ||४०|| तो सा विसायपरिकलियमाणसा विलविऊणमद्दबहुसो । जंपर हा देव ! तए कि दिन्नो मज्झ दइयस्स ||४१ ॥ अच्चंतपरमसत्तू ? जो मज्झ वि एरिसं जणइ कुमई । ता कुमरेण वि अलमेत्थ मज्झ गब्र्भट्टिओ जो उ ||४२|| चितवइ मज्झ मणवल्लहम्मि एसो अणिट्टमेवं ति । अणुरायनिव्भरंचियदेहे सम्भावसहियम्मि ||४३||
1
१. “पंच टक्कर "
Jain Education International
For Private Personal Use Only
www.jainelibrary.org