________________
३७. देवनिवारणाऽशक्यताधिकारे यादवाख्यानकम् तच्छुत्वा जातसंवेगः 'स्वाराट् सञ्जातविस्मयम् । संसारासारतां जानन् निजगाद सुधाभुजः ॥१४॥ अहो सुराः ? कृतो यलो मद्वचनमनुष्ठितम् । दैवायत्तेपु कार्येषु वाच्यता काऽनुजीविनाम् ? ॥१५॥ एवं संस्थाप्य तान् सर्वान् सन्मार्गप्रतिपत्तये । सद्धर्मसङ्गतं वाक्यं प्रस्तावोचितमब्रवीत् ॥१६॥
भो भो देवाः ! यथाऽमुप्य प्राणितं पक्षिणोऽस्थिरम् । सर्वप्राणभृतामेवं जानन्तः सुस्थिताः कथम् ? ॥९॥ तथाहि
स्वबन्धन पालयिप्यामि जीवियामि चिरं स्वयम् । मरिप्यामीति नो चिन्ता ताम्रचूडम्य चेतसि ॥२८॥ मुग्धवुद्धिस्तथाऽन्योऽपि जीवो विषयलम्पटः । न ब्रह्मणो विजानाति विजम्भितमवाचि च ।।९९।। कृतमिदमिदं करिष्ये केवलमतिसरल ! किमिति चिन्तयसि? तुटिदलितसकलवाञ्छं विलसितमपि चिन्तय विधातुः॥१०॥ दुःखरूपं यतः सवे हेतुश्च भवसंसृतेः । अतः सर्वविदाऽऽख्यातं कुरुध्वं धर्ममञ्जसा ॥१०॥ त्रायध्वं प्राणिसङ्घातं सेवध्वं साधुसंहतिम् । ददध्वं सन्मतौ चित्तं यतध्वं शासनोन्नती ॥१०२॥ सम्यग्दर्शननैर्मल्ये भावनायां भवच्छिदि । गुणवद्वरिवस्यायां सम्पद्यत्वं सदोद्यताः ॥१०३॥ एतच्छत्वा मुरेन्द्रोक्तं वैराग्यगतमानसा । सभा सर्वाऽपि देवानां जाता भवपराङ्मुखी ॥१०४॥
प्रशमकुलिनिकेतः कौतुकाधायि केषाश्चिदभिनवविभङ्गथा भव्यवैराग्यबीजम् । जिनवचनरतानामङ्ग ! संवेगहेतुः, कथितमिदमपूर्व लौकिकाख्यानकं वः ।।१०५॥
॥ कुक्कुटाख्यानकं समाप्तम् ॥१०६॥ इदानी यादवाख्यानकं व्याख्यायते । तच्चेदम्
सुकविविणिग्गयवाणि व्व घडणसंगयसुवन्नपायारा । केलासमहीहरचूलिय व्व विलसंतधवलहरा ॥१॥ मेरुमहि व्व सुकणया मुरवसुरयणा धणा सुरपुरि व्व । जुवइ व्व दीहरच्छा नयरी नामेण बारवई ॥२॥ पज्जुन्नपयडजणओ दुहा वि बलभद्दबंधवाणुगओ । सच्चाहिट्टियदेहो दुहा वि ससुदंसणो सुहओ ॥३॥ चक्कि व्व सुसंखनिही सुधम्मचको जिणाण नाहो व्व । विझो व्व गयाहारो तं पालइ वासुदेवनिवो ॥४॥
तम्स सुइसच्चभामापमोक्खमंतेउरं मणभिरामं । सारयसरं व सोहइ सहसलक्खणवयावरियं ॥५॥ तथा हि
लायन्नसलिललहरीमणुन्नमारत्तचलणनलिपिल्लं । सुकुमार-सिलावित्थयनियंबसुहपुलिणरेहिल्लं ॥६॥ नाहिगहीरावत्तं चंचलतिवलीतरंगभंगिल्लं । घण-संगय-जुयलट्ठियथणकलसरहंगरमणीयं ॥७॥ कोमलकरजुयभुयलयमुणाल-रत्तुप्पलाभिरामतरं । रेहिररेहातिगकलियकंठवरकंबुकमणीयं ॥८॥ वियसियवयणसरोरुहनिलीणनयणाभिरामभमरभरं । भालयलसिप्पिसंपुडमलिसामलवालसेवालं ॥९॥ सेणं समुद्दविजयप्पामोक्खाणं दसद्दसाराणं । बलभद्दप्पमुहाणं पंचन्ह महंतवीराणं ॥१०॥ पज्जुन्नप्पमुहाणं अधुट्टाणं कुमारकोडीणं । संबप्पामोक्खाणं सट्टीदुइंतसहसाणं ॥११॥ तह उम्गसेणपमुहाण सोलसन्हं तु रायसहसाणं । महसेणपमोक्खाणं इगवीसं वीरसहसाणं ।।१२।। रुप्पिणिपामोक्खाणं बत्तीसं महिलियासहस्साणं । गणियाणऽणंगसेणापमुहाणऽद्वारसहसाणं ॥१३॥ अन्नेसिं राईसर-तलवर-माइंबियप्पमोक्खाणं । बारवईनयरीए भरहद्धस्स य समग्गस्स ॥१४॥ आणाईसरियत्तं सेणावच्चं पुरोगमत्तं च । कारेमाणे पालेमाणे एवं च णं विहरे ॥१५॥ अह अन्नया नरिंदो सुंदेरं नियपुरीए पेच्छंतो । परिभमइ पहिट्टमणो समंतओ गयवरारूढो ॥१६॥ पेच्छइ य रायमग्गं ताव विदेहाओ हट्टपंतीओ । नाणापयारविक्कियमाणप्पडिपुन्नपन्नाओ ॥१७॥ कत्थ वि य धन्नपुन्नाओ नियइ धम्मियजणावलीओ व्व । ससिणेहाओ अन्नत्थ नियइ मुयणावलीओ व ॥१८॥
१. इन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org