________________
जओ
३६. सम्पद्विपदोः सत्पुरुष समता वर्णनाधिकारे नरविक्रमाख्यानकम्
इय सो माणेकघणो दुहममुणंतो अभिन्न मुहराओ । वच्चइ बिसायरहिओ पियाणुरोहेण भणियं च || ३०१ ॥ बसणे विसायरहिया संपत्तीए अणुत्तणा हुंति । मरणे वि अणुविग्गा साहससारा य सप्पुरिसा ॥ ३०२ ॥ अह हरिरहिय व्व गुहा गुंफविउत्ता सुकव्ववाणि व्व । चायरहिय व्व लच्छी मुणिमाला पसमचियल व्व ||३०३॥ कुमररहिया जयंती न विरायइ सेसगुणसमग्गा वि । अहह्वाऽवणीयहारा थणत्थली लहइ कह सोहं ? || ३०४|| पच्चागयपडिबंधो पच्छायावानलेण तवियतणू । राया विसन्नवयणो विन्नत्तो मंतिवग्गेण ॥ ३०५ ॥ देव ! किमेयमयंडम्मि वज्जदंडप्पहारसममसुहं । तणु-मणसंताचयरं कुमारपरिभवणमावडियं ? ||३०६ || जुत्तमतं जाणंति देवपाया परं वयं भणिमो । अवि याणिय मम्हेहिं वि न संगयं सामिणा विहियं ॥३०७॥ तिलतुसमेतं पहु कज्जमन्नया ने कहंति निवपाया । मंदरगिरिगरूयं पि हु एयं नायं न अम्हेहिं ॥ ३०८ ॥ कहमवि करयलचडिओ पडिओ चिंतामणी जहा दुलहो । तह देव ! कुमररयणं पाविसामो कहमहन्ना ? ॥ ३०९ ॥ उद्दालियनिहिरयणा हियसव्वस्सा पणट्टपरिताणा । निमग्गसेहरा सामि ! किं करेभो ? कहिं जामी ? ||३१०|| इय दीणमंतवणेण चलियमुयसल्लविहुरिओ राया । लल्लकमुक्कपोक्को धस त्ति पडिओ धरणिवी ||३११॥ सिसिरोवयारकरणेण लंभिओ चेयणं परियणेण | पलवद्द राया सल्लं चालितो सयललोयस्स ॥३१२॥
हा विहियविणय ! हा गरुयपणय ! हा दिन्नकणय ! पणयाणं ।
हा विवघणय ! हा निद्धजणय ! हा जणियरणरणय ! ||३१३||
वच्छ ! गयरायडियं सुरकरिमारूढममरनाहं व । विबुहजणाणंद्रयरं तं दच्छीहामि कइया हं ? || ३१४॥ हा वच्छ ! विउसगोट्टी वि तुझ विरहम्मि झूरइ सदुक्खं । हा पुत ! तुज्झ विरहे रायत्याणं पि दुहजणयं || ३१५॥ सरभसमागच्छंतं षेच्छिस्सं वच्छ ! कत्थ पत्थावे ? | मह पायपणमणत्थं वियसियमुहकमल - नयणजुयं ॥ ३९६ ॥ अंकम्मि निवेसिस्सं अग्घाइस्सं सिरम्मि संतुट्टो । अद्धासणेण कड्या निमंतइस्लामि बच्छ ! तुमं ? ॥३१७॥ हा वच्छ ! पुरवरीयं परमपमोयप्पया वि पेयवणं । तइ पवसियम्मि जाया उवेययरी भयं जणइ || ३१८॥ एवं अपरिक्खियकारयस्स निब्बुद्धियस्स मह जीहा । सयखंडा किं न गया कुमरं कडुयं भणतस्स ? ॥३१९॥ चंपयमाला वि तया परिसिढिलिय देहबंधना धणियं । सुयसोयविहुरियंगी चिलवड़ विविहप्पयारेण ॥३२०|| हा ! मज्झ मंदभग्गाए कह णु जीवियसमो वि जणएण । विहिवसगेणमकम्हा तुममिय निव्भच्छिओ वच्छ ! ? || ३२१॥ तुममवि वच्छे ! सीलमइ ! बालमुयजुयलसंजुया कह णु । पयचारेणं गच्छसि कइया वि अदिट्टदुहलेसा ? ॥ ३२२ ॥ इय असमंजसत्रयाणि जणणि-जणयाणि पलवमाणाणि । संठावियाणि कह कह चि मंतिवग्गेण महुरगिरा || ३२३ || सो विहु कुमरो वच्चइ सिसुसुयजुयक लिय सीलमइकलिओ । अमरिसऽवहरियहियओ अक्खंडियपथपयाणेहिं ॥३२४|| गच्छंतो संपत्तो कोडीसरवणियसयसमाइन्ने । संदणपुरम्मि वेला उलम्मि धण - कणयपरम्मि || ३२५ || तत्थ य परिचयविरहाओ किमवि गेहाइयं अयाणंतो । पविसइ पाडल्या हिमालायारम्स गेहम्मि || ३२६ ॥ सो उण पाडलओ पयइभद्दओ दुत्थिए दयालू य । सगुणप्पिओ पसंतो परोवयारेक्करसिओ य || ३२७॥ भणियं च तेण चिट्ट मह गेहे होइ कम्मवसगाणं । विसमो दसाविभागो जियाग को विम्हओ भद्द ! ? ॥ ३२८ ॥
चंदम्स खओ न हु तारयाण रिद्धी वि तम्स न हु ताण । गरुयाण चडण पडणं इयरा पुण निच्चपडियति ॥ ३२९ ॥ चिति तत्थ मणयं सुहेण परमाऽऽसि दविणजायं जं । आभरणाई कालेण भक्खियं तो विसन्नाई ||३३० ॥ पाडलएणं भणियं ववसायविवज्जियाण किं दइयो । कत्तो मुहम्मि पाडइ ? ता किं पि करेह ववसायं ||३३१॥ कुमरेणुत्तं भो भद्द ! भणसु जं किंचि किञ्चमम्हाणं । तेणावि भणियमुच्चिह मज्झ मलए गदेसाओ ||३३२ ॥ पुष्पाणि कुह चिक्कयमेवं निव्वहह निव्चियप्पेण । जुत्तमिमं ति कुमारो कुणइ तयं चिंतिऊणमिमं ॥ ३३३॥ जह जह वाएइ विही विसरिसभंगेहि निट् टुरं पडहं । धीरा पसन्नवयणा नच्चति तहा तहा चेव ||३३४||
Jain Education International
२६६
For Private Personal Use Only
www.jainelibrary.org