________________
Jain Education International
विषयानुक्रमः ।
सनत्कुमारस्य सप्तच्छदवृक्षाधिष्ठातृयक्षेन मानससरोनीरसिञ्चनेन स्वस्थीकरणम्, सनत्कुमारविज्ञप्तयक्षसाहाय्यात् सनत्कुमारस्य मानससरोगमनं तत्र स्नानक च, तथा सनत्कुमारकृतोऽसिताक्षयक्षपराजयः, सनत्कुमारस्य विद्याधराधिपत्वं च ।
बकुलमतीपुरतो महेन्द्रसिंहकथितं सामुद्रिकशास्त्रगतं नरलक्षणशास्त्रम् ।
सनत्कुमारस्य स्वनगरागमनम् राज्याभिषेकः, चक्रवर्तित्वं च । इन्द्रकृतसनत्कुमाररूपप्रशंसाऽश्रदधदेवयुगलेन कृतत्राह्मणरूपेण कृता स्नानोद्यतस्य सनत्कुमारस्य रूपप्रशंसा । निजरूपप्रशं सागर्वितसनत्कुमारादिष्टत्राह्मणरूपदेवयुगलस्य वस्त्राद्यलङ्कृतसङ्क्रान् तरोगसनत्कुमारवैरूप्यदर्शने खेदः । सनत्कुमारस्यापि रोगग्रस्तस्वशरीरावलोकनेन संविग्नस्य प्रव्रज्याग्रहणम् । अतितपस्विनः सनत्कुमारराजर्षेः पारणकदिनलब्धतथाविधाहारदोषतोऽनेकव्याधिग्रस्तता, कतिपयव्याधीनां सामान्यलक्षणनिरूपणं च ।
चिकित्सा निरीहभावसम्यक्प्रकाररोगपीडा सहनेन सनत्कुमारराजर्षेरनेकलब्धिप्राप्तिः । इन्द्रकृतां सनत्कुमारचिकित्सा निरीहभावप्रशंसां श्रुत्वाऽश्रद्दधानस्य कृतशबरवैद्यरूपस्य पूर्वागतदेवयुगलस्य सनत्कुमारमुनिचिकित्साकरणे निष्फल आयासः । शबररूपदेवयुगलपुरतः सनत्कुमारराजर्षेर्द्रव्यभावव्याधिचिकित्साविषयिकी प्ररूपणा, द्रव्यव्याधिचैकित्स्ये स्वलब्धिनिदर्शनं च ।
प्रकटरूपदेवयुगलकृता सनत्कुमारराजर्षिस्तवना, अन्ते सनत्कुमारराजर्षे देवलोकगमनं च । आख्यानकमणिकोशपठनादिफलरूपः शास्त्रोपसंहार ।
टीकाकारप्रशस्तिः ।
प्रथमं परिशिष्टम्, (विशेषनाम्नामनुक्रमः) ।
द्वितीयं
तृतीयं
चतुर्थ
पञ्चमं
27
"
"
99
षष्ठं
सप्तमं
"
अष्टमं शुद्धिपत्रकम् ।
"
"
(विशेषनाम्नां विभागशोऽनुक्रमः ) ।
( प्रसिद्धाप्रसिद्धदेश्या-ऽप्रसिद्धप्राकृतशब्दानामनुक्रमः ) ।
( प्राकृताख्यानकान्तर्गतापभ्रंशपद्य सङ्ग्रहः ) ।
( वर्णकसङ्ग्रहः) ।
( स्तुति-वन्दनाः) ।
( सुभाषितगाथानुक्रमः ) 1
( सूक्तिरूपपद्यांशानुक्रमः ) ।
For Private Personal Use Only
[ २५
३६३
३६३-६५
३६५
३६७
३६८
३६९-७०
३७१-८४
३८५-९२
३९३-९७
३९८-९९
४००
४००
४०१-१२
४१३-१५
४१६-२२
www.jainelibrary.org