________________
३५. अवश्यप्राप्तव्यप्राप्तिवर्णनाधिकारे नम्याख्यानकम्
२८१ ता अत्थावत्तीए नजइ अन्नो वि अस्थि जयकत्ता । अन्नह जयवइचित्तं कुओऽवरेणावि भणियमिमं ॥७३॥
अस्त्येव कश्चिदपरो जगतां विधाता, तुभ्यं शपे तदलमत्र विकल्पितेन ।
मदुःखजालघटनाकुलचित्तवृत्तेः, कण्ड्यनेऽपि शिरसोऽवसरः कुतोऽस्य ? ॥७॥ परमिमिणा किं परिचिंतिएण ? गच्छामि ताव मुणिपासे । उम्मग्गं पि पयट्ट बोहिस्सइ सो नियं तणयं ॥७॥ तो तीए सो भणिओ सव्वं तुह जंपियं करिम्सामि । नेह ममं नंदीसरदीवं वंदावसु जिणिंदे ॥७६|| तो सो हरिसियहियओ विज्जाए बिउबिउं वरविमाणं । आयासेणुप्पइओ संपत्तो तम्मि दीवम्मि ॥७७॥ वंदिय जिणिंदचंदे मणिचूडं मुणिवरं पणमिऊणं । उवविट्ठा तेण समं निसुणइ जिणभासियं धम्मं ॥७८|| मुणिणा वि मयणरेहाए वइयरं जाणिऊण नाणेण । भणिओ सो नियतणओ.भद्द! तए किं समारद्धं? ॥७९॥ भीमभवभमणहेऊ परदारासेवणं नरयपयवी । सुहसंपयाण विग्छो भुयम्गला सुगइदारस्स ।।८०॥
नियकुलनिम्मलपासायभित्तिमसिकुच्चओ चरणसत्त । आसंसारं भुवणम्मि अयसपडहो महाभाग ! ॥८॥ अन्नं च
मयणाइत्तो पुरिसो न गणइ वंसट्टिई हणइ कित्ति । गंजइ अप्पाणं दलइ पोरिसं मलइ माहप्पं ॥८२॥ ता विरमसु एयाओ दुरज्झवसियाओ तं महाभाग ! । जइ वंछसि जसकित्तिं महसि सुहं वहसि पुरिसवयं ।।८३॥ इय अणुसट्रो मुणिणा विलक्खवयणो अहोमुहो जाओ। लज्जाए नियवयणं न तरह दंसेउमवि मुणिणो ॥८४॥ तो उट्टि सविणयं पणमिय पाएमु मयणरेहाए । खममु महासइ ! सव्वं अवरद्धं जं मए तुज्झ ॥८॥ मणिचूडमुणिवरेणं पुणरवि जिणभणियसमयवयणेहिं । अणुसासियाणि कोमलगिराए जायाणि सुत्थाणि ॥६॥ जावेवं चारणमुणिपुरओ अच्छंति ताव पेच्छंति । गयणयलाओ विम्हयविष्फारियनयणपत्ताणि ||७|| सज्जो अमंदसुंदेरधाममेगं विमाणमवइन्नं । नंदीसरजिणमंदिरदसणकयको उगेणं व ॥८८॥ पणवन्नरयणघडियं सिरविलसिरसे यधयवडसमूहं । उवरिभमंतबलायं पणवन्नं जलयखंड व ॥८९॥ तो मउडभासियसिरो वियसियमंदारदामसुइसिरओ । कुंडलमंडियगंडो हारविरायंतवच्छयलो ॥९॥ केऊर-कडय-वररयणमुद्दियाभरणभूसियसरीरो । नियसियदुगुल्लवसणो विम्हयभवणं नियंताण ॥९॥ निप्पंकभित्तिसंकंतपयडपडिबिंबबहुविहसरीरो । अणुराएममणेगो ब्व मयणरेहाए दीसंतो ॥९२॥ अवयरिऊण विमाणाउ सुरवरो सरसपंकयदलच्छो । पेच्छंताणं सम्वेसिमेस मणिचूडमुणिपुरओ ॥१३॥ आणंदवियसियमुहो पढम पडिऊण मयणगेहाए । पयपंकयम्मि पच्छा पणओ चारणमुणिवरस्स ॥९॥ लद्धासीसो सोयामणि व्व दिप्पंतभासुरसरीरो । उवविट्टो तप्पुरओ पुट्टो विज्जाहरेण तओ ॥९५|| नीईओ सरियाउ व समुच्चगोत्ताणमुन्नयगुणाण । अमराण महिहराण व धुवं महाभाग ! पभवंति ॥१६॥ मोत्तणं मणिचूडं चरित्तचूडामणिं मुणिवरिंदं । ता किं तुच्छगुणाए एयाए पएसु पणिवइओ ? ॥९७॥ तो जंपियममरेणं सुणसु महाभाग ! कारणमिहत्थे । मोरणं मुणिनाहं जं पणओ पुज्वमेईए ॥९८॥
आसि सुदंसणनयरे नामेणं मणिरहो महाराया । जुगरामा जुगबाहू सहोयरो तस्स गुणभवणं ॥१९॥ केणावि कारणेणं पहओ सो तेण तिक्खखग्गेणं । तो कंठम्गयपाणो इमीए जिणवयणसलिलेणं ॥१०॥ वेराणभावतविओ निव्वविओ थिरमणाए सव्वंगं । पंचनमोक्कारपरो खमावियासेसजीवगणो ॥१०१॥ निम्मलवयपरिणामो उववन्नो पंचमम्मि कप्पम्मि । दससागरोवमाऊ सुरिंदसामाणिओ देवो ॥१०२॥
सो य अहं सुकयन्नू सरमाणो धम्मजणियमुवयारं। तक्खणमेवाऽऽयाओ गुरु त्ति काउं नया पढमं ॥१०३॥ भणियं च--
जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव य तस्स गुरू जायइ सद्धम्मदाणाओ ॥१०४॥ अमरेण वि सा भणिया साहम्मिणि! भणसु जंपियं किं पि। तुज्झ करेमि महासइ ! तो भणिओ तीए सो अमरो ॥१०५॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org