________________
३५. अवश्यप्राप्तव्यप्राप्तिवर्णनाधिकार नम्याख्यानकम्
२७६
कह एसा भणियव्या मए ? जहिच्छं कहं व रमियचा ? | अहव ससुरा-ऽसुरम्मि वि जयम्मि दाणं वसीकरणं ॥७॥ तंबोलाईहिं तओ आढत्तो तं पलोभिउं राया । गेण्हइ अदुट्ठभावा जेट्टपसाओ त्ति काउंसा ॥८॥ पट्टविया अन्नदिणे दुई रन्ना पयंपए गंतुं । तुहरूय-गुणक्खित्तो पभणइ भद्दे ! इमं राया ॥९॥ पडिवज्जमु मं भत्तं भत्तारं तुह गुणेहिं अणुरत्तं । सहलीकुरु मणुयत्तं अणुमन्नसु रज्जसामित्तं ॥१०॥ तो भणइ मयणरेहा रेहा तुह राय ! रायवंसस्स । सीलगुणेणं ता किं नियदुच्चरिएण तं फुससि ? ॥११॥
अन्नं च
जं चिंतिउंन जुज्जइ सप्पुरिसाणं मणम्मि वि जयम्मि । विउसजणनिंदणिज्जं नरवइणा जंपियं कह णु ॥१२॥ इयरम्मि वि परदारे न रमइ मणयं पि उत्तमाण मणं । किं पुण नियवहुयाए सेवावुद्धी नरयहेऊ ? ॥१३॥
अन्नं च
जुवरायगेहिणीए सामित्तं मज्झ विजए रज्जे । नट्ठम्मि सीलरयणे अहवा मह होउ रज्जेण ॥१४॥ अन्नं च बहुभवेर्मु जाया तित्ती न तुज्झ रमणीसु । इम्हि मं रममाणो निन्नेहं कह णु तिप्पिहिसि ? ॥१५॥
अवरं च
एवं तं जपंतो न लजिओ नियसहोयरस्सावि । एवमकजं दटुं तम्स मणं केरिसं होही ? ॥१६॥ इच्चाइ मयणरेहापयंपियं परिकहेइ सा दुई। नरवइणो न नियत्तइ तह वि इमो अमुहकामस्स ॥१७॥ परिहरियनियकुलक्कममज्जाओ तो विचिंतए राया । मह बंधुम्मि जियंते एसा हु न तीरए घेत्तुं ॥१८॥ ता तं विणासिऊणं हटेण गिण्हामि इय विचिंतेउ । नियबंधुणो निरिक्खइ छिड्डाइं मारणकएण ॥१२॥ एत्यंतरम्मि कोइलकुलरवसंजणियजणमणुम्माहो । अहिणववसंतमासो संपत्तो परमरमणिजो ॥२०॥ दाहिणपवणंदोलिरतरुमंजरिविहुयरेणुसंघाओ । डिंभो व्व नववसंतो धूलीकीलाए कीलंतो ॥२१॥ आवाणयगोट्टिपरिट्टिएहिं तरुणेहि जत्थ हरिसेण । कुसुमाउहनरवइणो गिजइ रजाभिसेओ व्व ॥२२॥ वणराइकुसुमपरिमलतित्तसमुड्डीणभमररिंछोली । जत्थ पियविरहियाणं कूरकडक्खो व्व कालस्स ॥२३॥ एवंविहे वसंते गिज्जेते विविहचच्चरिसमूहे । तरुणजणुम्मायकरे परहुयरवबहिरियदियंते ॥२४॥ केणावि कारणेणं न गओ राया तहा वि उज्जाणे । जुगबाहू पुण पत्तो कीलत्थं पिययमासहिओ ॥२५॥ सुइरं कीलंतस्स य तम्मि य रयणी समागया तत्तो । रइसुहमणुहविउमणो कयलीहरए सुहपसुत्तो ॥२६॥ पत्थावं नाऊणं असहायत्तं च निच्छिउंराया । खग्गसहाओ सहसा समागओ तत्थ दुट्ठमई ॥२७॥ तो चइऊणं लज्ज परिचइऊणं च निययमज्जायं । अवगन्निऊण य जसं पहिहरिऊणं च परलोयं ॥२८॥ अवहत्थिय जणवायं अंगीकाऊण नरयदुक्खाई । निसियासिपहारेणं गीवाए भायरं हणइ ॥२९॥ अह कह वि मयणरेहाए परियणो मिलइ जाव दुक्खत्तो। वट ठुत्तरं विहे ताव गओ नरवई गेहे ॥३०॥ तत्तो य मयणरेहा विहुरसरीरं वियाणि दइयं । होऊण कन्नमूलेमु महुरवयणेहि तं भणइ ॥३१॥ भो भो महायस ! तुम मणयं पि मणम्मि कुणसु मा खेयं । नियकम्मपरिणइवसा संजायं तुज्झ दुक्खमिमं ॥३२॥ जइ कुणसि तुममियाणिं कंठट्ठियजीविए गुरुपओसं । हारिहिसि तुमं परलोयमेव न हु किंचि वि परस्स ॥३३॥ ता धीर ! सव्वसत्तेमु कुणमु मेत्तिं ममत्तमवि छिंद । अंतो धरसु समाहिं अणुसर चउसरणमह इहि ॥३४॥ सिद्धाणं पच्चक्खं नियदुच्चरियं च गरहमु सुधीर ! । खामसु सव्वे सत्ते खमंतु ते तुज्झ सव्वे वि ॥३५॥ कम्मविसपरममंतो पणयामर-मणुयजणियजम्मंतो। देवो सिवमरहंतो जाजीवं तुज्झ अरहंतो ॥३६॥ परिचत्तघरावासा विसुद्धचारित्तिणो महासत्ता । सम्मत्त-नाणसहिया साहू गुरुणो पवज तुमं ॥३७॥ पडिवजसु वेरमणं पाणिवहाईण तिविहतिविहेणं । जाजीवं अट्ठारसपावट्ठाणाण पडिकमसु ॥३८॥ परिभावसु तह सम्म अणिच्चयं सव्वभावविसएसु । अणुसरसु सयलसिद्धंतसारपरमेट्ठिनवकारं ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org