________________
२७८
आख्यानकमणिकोशे
विप्पस इमं सो आह मज्झ एसो त्ति ता न अप्पेमि । अन्नं गेण्हमु भणिए जा कह वि न अप्पर तत्तो ॥ ३६ ॥ तेत्तं हसि राया कि होसि एयपासाओ ? । तेणुत्तं होहिस्सं बाढं भणिओ पुणो तेहिं ||३७|| जइया तं होसि निचो तझ्या गामो इमस्स दायव्वो । पडिवज्जिऊण एवं दो वि गया नियनियगिहे ॥ ३८ ॥ धिज्याइएण दंड गहणत्थं मेलिए दिए नाउं । सो जणय-जणणिसहिओ संपत्तो कंचनपुरमि ||३९|| तत्थ अपुत्तो राया मओ य अहिवासियाणि दिव्वाणि । भमिऊण चच्चराइमु संपत्ताइं तर्हि ताई ॥४०॥ जत्थऽच्छइ करकंडू सुत्तो छायाए सीयलतरुस्स । तं दणं चक्कं कुसाइसल्लक्खणोवेयं ॥४१॥ आरोविओ सधम्मि हत्थिणा पउरलोयपरियरिओ । जा पविसइ पुरमज्झे ता मायंगो त्ति कलिऊण ॥४२॥ धिज्जाइया पवेसं न देंति तो दंडरयणमइघोरं । पज्जलियं तं दट्ठे नट्टा विप्पा तओ रन्ना || ४३॥ निव्विसया आणत्ता मायंगा पुण कया दियप्पवरा । सो वि हु मरुओ सोउं करकंडुनिवं तहिं पत्तो ||४४॥ भणिओ रन्ना गामं गिण्इमु जं किं पिरोयए तुज्झ । तेणुत्तं मह गेहं चंपाविस तर्हि देहि ||४५ || तत्तो य दूयवयण भणइ दहिवाहणं निययदे से । मह देसु गाममेगं घेत्तु ं गामं व नयरं वा ॥४६॥ मायंगो न वियाणइ अप्पं गामं च मग्गइ अणज्जो । इय भणिय अवन्नाए तेणं निद्धाडिओ दूओ || ४७॥ तो करकंडू चंपं चउरंगबलेण रोहए गंतुं । नायं च साहुणीए मा होउ जणक्खओ एवं ॥ ४८ ॥
इ चिंतिऊण करकंडुगुड्डु रे आगयाए नरवइणो । कहिओ नियवुत्तंतो तस्स वि मायंगणएण ॥४९॥ सन्भावत्थो कहिओ मुद्दारयणाइ दंसियं तेण । तो भणइ तह वि अम्मो ! माणेणं न हु नियत्तेमि ॥ ५० ॥ निग्गंतू अज्जा पत्ता दहिवाहणस्स भवणम्मि । नरवइणा विन्नाया पुट्ठा सा तुह कर्हि गन्भो ? ॥ ५१ ॥ ती युत्तमेस गन्भो जो चंप रोहिउं ठिओ तुज्झ । तो हिट्टमणो राया गओ कुमारस्स पासम्म ॥ ५२ ॥ दाऊण दो वि रजाई तस्स दहिवाहणो विणिक्खंतो । करकंडो उण जाओ नरनाहो पयडमाहप्पो ॥ ५३॥ सो पयईए धण-गोउलप्पिओ गोउलम्मि संपत्तो । पेच्छछ य थोरगत्तं सेयं सो वच्छगं तत्थ ॥५४॥ वृत्ता गोवा दुद्धं पाएयन्वो इमोऽन्नगावीणं पडिवन्नं तेहिं तयं सो वि हु उव्वित्तसु विसाणो ॥ ५५ ॥ संजाओ पीणुन्नयखंधो जुद्धम्मि निज्जिणियवसहो । कालेण पुणो रन्ना समागएणं तहिं एगो ॥ ५६ ॥ परिघट्टिज्वंतो पड्डएहिं दिवो वि सो तओ गोवे । पुच्छइ सो कत्थ गओ बसहो ? सो दंसिओ तेहिं ॥ ५७॥ रन्ना चितियमेयं सविसाएणं अहो ! असारत्तं । संसारस्स जमेसो एरिससत्तीए सहिओ वि || ५ || निस्सेसआवयाणं संजाओ मंदिरं पुणो इण्हि । संसारियवत्थूणं एसेव गई जओ भणियं ॥ ५९ ॥
सेयं सुजायं सुविभत्तसिंगं जो पासिया वसहं गोट्टमज्झे । रिद्धि अरिद्धिं समुपेहिया णं कलिंगराया वि समेक्ख धम्मं ॥६०॥ गोगणस्स मज्झे ढिक्कियसद्देण जस्स भज्वंति । दरिया विदित्तवसहा सुतिक्खसिंगा समत्था वि ।। ६१ ।। पोराणयगयदप्पो गलंतनयणो चलंतवसहोट्टो । सो चेव इमो वसहो पड्डयपरिघट्टणं सहइ ||६२|| इय एचमा इबहुविहसंसारासारयं विचिंतंतो । आसाइयसुहभावो जाओ पत्तेयवुद्धमुणी ॥६३॥ संभरिपुव्वम्मो जाई सरणेण दिन्नसुरलिंगो । संजाओ पव्वइओ विहरइ विउलं महीवीढं ॥ ६४ ॥ ॥ करकण्ड्वाख्यानकं समाप्तम् ॥१०४॥
इदानीं नम्याख्यानकमाख्यायते । तद्यथा
अत्थि अवंती जणवयतिलयं नयरं सुंदसणं परमं । परमम्मो घट्टणदोसवज्जिओ वसई जत्थ जणो || १ || सुह-संपयाण कत्ता विहियअवायाण जणियअहिगरणो । सुहकम्मो करणरुई असरिससंजणियसंबंधो ||२|| सुविभत्तपयपहाणो निफा इयसंधिविग्गहो तत्थ । वसइ नरिंदो नामेण मणिरहो सव्वधम्मो व्व ॥३॥ लहुभाया जुवराया तस्सऽत्थि निहाणमसमसत्तस्स । नामेणं जुगबाहू जुगबाहू विडवच्छलो ||४|| सुहसीलसलिलसायरलहरी तस्वऽत्थि सुंदरा भज्जा । नामेण मयणरेहा मयणाहंकाररेह व्व ||५|| अह अन्नया य राया अवलोयणसंठिओ तयं दद्धुं । तम्मोहमोहियमई एवं हियए विचिंतेइ ॥६॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org