________________
२७६
आख्यानकमणिकोशे ज इमे दीसंति जणे पुत्तय : कंवलयपावरियदेहा । सेयवडया इमेसि वीससियव्वं न कइया वि ॥१८॥ जमिमे रक्खसपर्यई माणुसमंसासिणो विसेसेणं । सिसुभावे वट्टतं मुहेण भक्खंति मारेउं ॥१९॥ तो ते तह त्ति पडिवजिऊण कइया वि जाव रममाणा । नीहरिया वणमझे नियंति ता साहुणो तत्थ ॥२०॥ सत्थेण समं चलिए भिक्खं गहिऊण गाममझाओ। वियणम्मि भोयणट्टा वच्चंते तो इमे भीया ॥२१॥ चडिया तरुम्मि भयभीयमाणसा ताव ते तमेव तरूं । संपत्ता तरुछायाए समयविहिणा समग्गं पि ॥२२॥ किच्चं काउं भुंजंति भोयणं ताव चिंतियमिमेहिं । न हु होति रक्खसा नेय ताव मंसासिणो एए ॥२३॥ छज्जीवहिया उवसंतमाणसा सोममुत्तिणो समणा । परदुहजणया न हु होंति एरिसा निच्छियमिमे त्ति ॥२४॥ ता नणमम्ह जणओ न तत्तदंसी न यावि हियजणओ । एयाण दंसणं पि हु जो वारइ संतरूवाणं ॥२५॥ इय चिंतिऊण तरुणो समुत्तरेउं पसंतहिययभया । संविग्गमणा सम्म साहुसयासं समल्लीणा ॥२६॥ बहुमाणभत्तिसंभारसंभमुभिजमाणरोमंचा। चरणे निवडिऊणं मुणीण पुरओ समुवविट्टा ॥२७॥ नाऊण जोगियं तेसि साहुणा मुणियसमयसारेण । जेठूण जंपियं सुणह भद्दया ! सम्ममुवएसं ॥२८॥
तं जहा
जाएण जीवलोए दो चेव नरेण सिक्खियब्वाइं । कम्मेण जेण जीवइ जेण मओ सोग्गइं जाइ ॥१९॥
तथा
इहलोइयम्मि कज्जे सव्वारंभेण जह जणो तणइ । ता जइ लक्खसेण वि परलोए ता सुही होइ ॥३०॥ परलोइयकजमिमं गिहवासं दुच्चयं परिच्चइय । पडिवन्जिय पवजं जं कीरइ सोहणो धम्मो ॥३१॥ तेहिं वि भणियं भयवं ! सच्चमिमं तुम्ह संतियं वयणं । मोयाविऊण पियरो काहामो किं वियप्पेण ? ॥३२॥ मोयाविऊण जणयाओ सुत्तजुत्तीहिं सम्ममप्पाणं । संविग्गभावियमणा फवइया ते समियपाचा ॥३३॥ जह एए तह राया पुरोहिओ तेसि भारियाओ वि । पवइउ छावि हु माणुसाणि पत्ताणि सिद्धिसुहं ॥३४॥
॥ भृगूपरोहितसुतयुग्माख्यानकं समाप्तम् ॥१०३॥ जह एएसिं जायं साहूणं दंसणं पि हु गुणाय । तह अन्नस्स वि जायइ ता बहुमाणाओ तं कुणह ॥१॥
कल्याणकारनिरवद्यगुणैरनल्पं, शश्वत्पवित्रपरपावनतीर्थकल्पम् ।
धन्यस्य कस्यचिदिदं शुभजन्मभाजः, पुण्यात्मनः सुमुनिदर्शनमाविरस्ति ॥१॥ ॥ इति श्रीमदानदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे साधुदर्शनमहागुणप्रतिपादकश्चतुस्त्रिंशत्तमो
ऽधिकारः समाप्तः ॥३४॥
[३५. अवश्यप्राप्तव्यप्राप्त्यधिकारः] साधुदर्शनं गुणावहमित्युक्तम् । इदं च पूर्वपुण्यजनितमेव गुणावहमनयोर्यथा जातं तथाऽपरमपि विभूत्यादिकं यद् यस्य पूर्वपुण्यजनितं तत् तस्यावश्यमेव जायते इत्येतदाह
जं जस्स पुव्वविहियं सो तं पावेइ एत्थुदाहरणा ।
करकंडु-नमी तह चारुदत्त-वणिपंधुदत्ता य ॥४४॥ व्याख्या-'यत्। किमपि विभवादिकं 'पूर्वविहितं' पूर्वकर्मोपात्तं तत् 'सः' प्राणी 'प्रप्नोति' लभते । अत्रीदाहरणानिकरकण्डुश्च-दधिववाहनपुत्रः नमिश्च-राजपुत्र एव तौ तथोक्तौ । तथा इति समुच्चये । चारुदत्तश्च-श्रेष्ठिपुत्रः वणिग् बन्धुदत्तश्चबन्धुदत्ताभिधानो वाणिजकः तौ च । चः समुच्चये इत्यक्षरार्थः ।। भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि ।
Jajn Education International
For Private & Personal Use Only
www.jainelibrary.org