________________
३४. साधुदर्शनमहागुणवर्णनाधिकारे भृगूपरोहितपुत्रयुगलकाख्यानकम्
२७५ ते तथोक्तास्तेषाम् । 'यथा' इत्युदाहरणोपन्यासार्थः । 'तस्करस्य' चौरस्य 'तथा' तेनैव प्रकारेण 'भृगूपरोहितपुत्रयुगलस्य' भृगुनामकोपरोहितसुतयुग्मभ्य इति गाथासमासार्थः ॥ व्यासार्थस्तु आख्यानकाभ्यामवसेयः । ते चामू । तत्र तावत् तस्कराख्यानकमारभ्यते
एगम्मि सन्निवेसे वसंति दो तकरा असमसत्ता । परदव्वहरणवावारसंजुया निहयपरलोगा ॥१॥ अह अन्नया य कम्मि वि नयरे कस्स वि य सेट्टिगेहम्मि । खणिऊण खत्तमवहरिय दव्वमारक्खियभयाओ ॥२॥ नासंति जाव पेच्छंति ताव नयरस्स परिसरे साहुँ। उस्सग्गठियं निप्पंदलोयणं किं पि झायंतं ॥३॥ तत्तो ताणेगेणं भणियं धन्नो महामुणी एस । परिचत्तसयलवावारपत्तअपवग्गसुहलेसो ॥४॥ बीएण पुणो भणियं कह एसो समणमुंडओ दिट्ठो ? । अवसउणसूइयावयपरंपरापेच्छणीओ त्ति ॥५॥ एवं ते निययाउं परिपालिय मरणमुवगया संता । उज्जेणीए जाया पिहु पिहु सेट्ठिस्स गेहेसु ॥६॥ पुत्तत्ताए निच्चं पुव्वभवव्भासओ महापीई । आबालकालओ च्चिय संजाया ताणमन्नोन्नं ॥७॥ अन्नं च वसण-ववहार-असण-सयणा-ऽऽसाणाइयं सव्वं । एगेण विहियमवरो वि कुणइ तह चेव नेहाओ ॥८॥ तो लोयकयभिहाणा संजाया एगचित्तया तत्तो । अह अन्नया य भयवं समोसढो तत्थ वीरजिणो ॥९॥ लोएण समं नयराउ निग्गया ते वि वंदणनिमित्तं । सुर-मणुय-तिरियपरिसाए देसणं कुणइ भयवं पि ॥१०॥ एगस्स कहिज्जंतं सम्मं परिणमइ धम्मसव्वस्सं । अन्नस्स पुणो मुणिवरपओसनियस्स न हु किं पि ॥११॥ तो लोएणं नाउं परोप्परं ताणअन्नहाभावं । पुट्ठो भयवं भेओ किमेगचित्ताणमेएसिं ॥१२॥ इहि जाओ? तत्तो पुव्वभवो भयवया समाइट्टो । इय साहुदंसणं तक्करम्स जायं महाफलयं ॥१३॥
॥ इति तस्कराख्यानकं समाप्तम् ॥१०२॥ इदानीं भृगूपरोहितपुत्रयुगलकाख्यानकमाख्यायते तद्यथा
जे आसि चित्त-संभुयसहयरा पुव्वजम्मसंगइया । ते पावियसम्मत्ता सुरलोगं दो वि संपत्ता ॥१॥ आउक्खयम्मि चविऊण विस्सुए खिइपइट्ठिए नयरे । इब्भकुले ते दो वि हु सहोयरा भायरो जाया ॥२॥ तत्थऽन्ने इन्भसुया चउरो तेसिं वयंसया जाया । उवभुंजिय विसयसुहं छावि हु थेराण पासम्मि ॥३॥ पव्वइया सव्वे वि हु सामन्नं पालिऊण सुहभावा । मरिऊण पउमगुम्मे चउपलिया सुरवरा जाया ॥४॥ गोवालदारयाणं जे ते चउरो वयंसया आसि । तेसिं एगो कुरुजणवयस्सऽलंकारभूयम्मि ॥५॥ उसुयारनामयपुरे सइसभवणराइए दुहा वि तहिं । रिउविसरबाणघडणो उसुयारो गुन्नअभिहाणो ॥६॥ राया जाओ बीओ तब्भज्जा नयण-वयणजियकमला । कमलावई वि नामेण किमवि कमलाए वुड्डिकरी ॥७॥ तइओ तस्सेव य नरवइस्स विप्पो कुलक्कमायाओ। नामेण भिगू चउदसविज्जाठाणाण परगओ ॥८॥ आई-मज्भ-ऽवसाणाहिओ वि स पुरोहिओ जणपसिद्धो । वेयभणिएककम्मप्पिओ वि छक्कम्मकरणरओ ॥९॥
जाया जसाभिहाणा चउत्थओ तस्स चेव वरभज्जा । निरवचणदोसेणं ताणि य तम्मंति परमऽहियं ॥१०॥ यत उक्तम्
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा सुखं स्वर्गे प्रयास्यति ॥११॥ जे गोवदारया दो वि ओहिणा तेहिं नायमम्हे उ । उवरोहियस्स पुत्ता होहामो तो समणरूवं ॥१२॥ काऊण धम्ममग्गे सभारिओ ठाविओ भिगू तेहिं । गहियाणुव्वयधम्मो पालइ धम्म गिहत्थहियं ॥१३॥ ताहे सुयस्स लाभ नमिऊणं पुच्छिया मुणी तेण । तेहिं वि नाउं भणियं होही तुह विप्प ! सुयजुयलं ॥१४॥ नवरं लहुकम्मत्ता रइमलहंतं गिहम्मि विसयसुहं । विसमिव परिचइऊणं पव्वइही मा निवारेसु ॥१५॥ तेणावि चिंतियं होउ ताव पच्छा वि अभिमयं काहं । भणि महापसायं विसज्जिया मुणिवरा तेण ॥१६॥ कालकमेण जायं सुयजुयलं जाव अट्टवारिसयं । संजायं ता पिउणा सिक्खवियं दुबुद्धीए ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org