________________
१२०.
१२१.
विषयानुक्रमः ।
[ २३ मन्याख्यानकम् ।
३४५-४७ अन्योन्यातीवस्निग्धभानुमन्त्रि-तत्पत्नीसरस्वतीयुगलस्नेहपरीक्षार्थचन्द्रसेनराजज्ञापितमन्त्रिकृत्रिममरणोदन्तश्रवणानन्तरमृतां सरस्वती ज्ञात्वा सदुःखचन्द्रसेननृपविहितक्षमापनापूर्वकप्रार्थितभानुमन्त्रिणो मरणव्यवसायोपरमः । भानुमन्त्रिणः सरस्वत्यस्मां प्रत्यहं पूजाकरणम् | अनेकवर्षव्यतिक्रमे सरस्वत्यस्थिविसर्जनाथ गङ्गातीरमुपागतं रुदन्तं भानुमन्त्रिणं दृष्ट्वा विहरणार्थ सखीभिः सार्धं तत्रागताया वाराणसीराजपुत्र्याः पृच्छा । ज्ञातभानुवृत्तान्ताया राजपुत्र्याः पूर्वभवसरस्वतीजीवाया जातिस्मरणम् । ततो भानुमन्त्रि-वाराणसीराजपुत्र्योर्विवाहः, राज्यसुखोपभोगः, अन्ते चारणश्रमणप्रतिबोधितयोः पुत्रनिहितराज्ययोर्द्वयोः प्रव्रज्याग्रहणं देवलोकगमनं च।
३४५-४७ कुलानन्दाख्यानकम् ।
३४७-४८ "अतीवम्नेहमुग्धत्वात् सर्पदष्टत्रिभुवनतिलकानामराज्ञीमृतकवाकस्यारण्यवासिनः कुलानन्दाभिधानराज्ञो मृतपुरुषशबवाहिन्यास्तत्रैवारण्यस्थिताया नार्याः सकाशाद् विदग्धनरकारापितः प्रतिबोधः ।" इत्येतत्कथावस्तुमयमाख्यानकम् ।। जिनमतभावितानां संसारासारताविज्ञानां मानसिकशोकस्याप्यकरणताप्रतिपादनम् , तद्विषयकभव्यकुटुम्बाख्यानकनिर्देशश्च ।
३४९ १२२. भव्यकुटुम्बाख्यानकम् ।
३४९-५० सुन्दरनामककर्षक-मनोरमानामककर्षकपत्नी-मनोरथनामकपुत्र-सूमिकानामकस्नुषात्मकस्य स्वगृहादिकर्माऽप्रमादिनोऽपि निर्मोहत्वादनासक्तत्वाच्च ‘भव्यकुटुम्ब'इतिख्यातनाम्नः कर्षककुटुम्बस्या
नासक्तिप्रसङ्गसन्दर्शकं रूपकरूपमाख्यानकमिदम् । ४१. विवेकिजनस्वकृतकर्मोदयोपनतदुःखाधिसहनाधिकारः ।
३५१-६८ सम्यग्दुःखसहनविषयकाख्यानकनामनिर्देशः ।
३५१ १२३. पाख्यिानकम् ।
३५१-५२ पार्श्वकुमारजन्मयुवावस्थाप्राप्ति-कढतापसारब्धपञ्चाग्नितपोग्वलसर्पनमस्कारश्रावग-पार्श्वकुमारप्रत्रज्या-ध्यानस्थपार्श्वजिनोपर्यग्निकुमारदेवत्वोत्पन्नकढतापसकृतोपसर्ग-नागराजलोत्पन्नसर्पजीवदेवकृतो
पसर्गरक्षादिप्रसङ्गमयं संक्षिप्त पार्वजिनाख्यानकमिदम् । १२४. वीराख्यानकम् ।
३५२ श्रीवीरवर्द्वमानस्वामिनो दीक्षानन्तरं जघन्य-मध्यमोत्कृष्टोपसर्गाधिसहनप्रसङ्गसूचामात्रमाख्यानकम् । १२५. गजसुकुमालाख्यानकम् ।
३५२-५४ समरूपमुनिषट्कप्रतिलाभनानन्तरं नेमिजिनं प्रति देवक्या मुनिषट्कविषयिकी पृच्छा । नेमिजिनात् तं मुनिषट्कं स्वपुत्रषट्कमेव विज्ञाय देवक्याः परिदेवनम् । वासुदेवाराधितदेवदत्तवरप्रभावाद् गजसुकुमालस्य जन्म । गजसुकुमालस्य प्रव्रज्या-कायोत्सर्गावस्थान-निर्वागगमनानि. सोमशर्मणः शिरःस्फोटश्च ।
३५३-५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org