________________
२६६
तं च केरिसं ?--
जओ
आख्यानकमणिकोशे
तयणंतर मित्रभो पुत्त जम्मा उच्भवतपरितोसो | नायरयाणंदयरं वद्धावणयं पवते ||३१||
Jain Education International
वज्र्जतचारुतूरयं नच्चंतनारिपूरयं, गायंततारगायणं दुर्ऋतसाहुबायणं । तुप्पिज्ञमाणचट्टयं पढंतभूरिभट्टयं, आवन्तअक्खवत्तयं हीरंत पुन्नवत्तयं ॥ किज्तबालरक्खयं पूइज्माणपक्खयं, सुव्वंत विद्धिसद्दयं संतुट्टपीढमद्दयं । ओग्गमाणसेवयं संधुवमाणदेवयं, आवन्तभूरिपाउलं तोसिज्ज माणराउलं ॥ सिज्झतभत्त-पाणयं दिज्वंतीणदाणयं, मुच्चंतगोत्तिधणं किज्वंतरुट्टसंघणं । ariतचारुचारणं संजायलोयसारणं, तुप्पंतसाहुपत्तयं लभन्तभृरिभत्तयं ॥ इय बहुविविच्छड्डिण रंजियसयलजणु, विलसिर कित्तिकुलंगण निम्मलकुलभवणु । नर-नारियण-नरेसरमणह सुहावणउं, विश्वमहाभरिमिटिंभ किउ बद्धावणउं ॥ ३२ ॥ रमणीयंगत्तणओ जणाणमाणंदकारगत्तेण । ललियंगओ त्ति नामं कारियमिव्भेण तणयस्स ॥ ३३ ॥ 1 जा वय-तणुबंधणं जाओ [सो] अट्टवरिसदेसीओ। बहुंतो पइदियहं सह जणयमणोरहसएहिं ॥ ३४॥ तो सोहणतिहि बारे समप्पिओ सो कलाण गहणत्थं । लेह यरियस्स कला कलावविउणो विणयपुव्वं ॥ ३५ ॥ सम्माणिऊण सम्मं वत्था-ऽलंकारपभिइणा भणिओ । इभेणमुवज्झाओ तह सम्मं जयसु एस जहा || ३६ | थेवेण वि कालेणं समग्गसत्थत्थपारगो होउ । विउसाण वन्नणिज्जो जायइ मह मणसमाहिकरो ||३७||
तो वहु अम्मा-पिऊण ता दुक्खमावहइ तणओ । होऊण विवज्र्ज्जतो बहुययरं कुणइ सो दुक्खं ॥३८॥ परमेए अप्पयरं तेसिं जणयंति दुक्खरिंछोलिं । अवियाणियपरमत्थो मुक्खो बहुदुक्खसंजणओ ||३९||
अत्राप्युक्तम् -
I
अजात मृत गुर्खेभ्यो, मृता ऽजातौ वरं सुतौ । तौ किञ्चिच्छोकदौ पित्रोर्मूर्खस्त्वत्यन्तशोकदः ||४०|| ते विभणियं माकुणसु खेयमयं तहाऽहमित्थत्थे । भद्द ! जइस्सं जह बुहसिरोमणी तुह सुओ होही ॥४१॥ एवं सो नियगुणजोग्गयाए तह जणयतज्जणाओ य। निउणकलायरियपयत्तसंभवाओ य निच्चं पि ॥ ४२ ॥ थेवेहिं वि दिवसेहिं निग्मलमइविउसजणपसिद्धाणं । बावत्तरीकलाणं पारगओ पुन्नलभाणं || ४३ ॥ तो सो सोवज्झाओ पसत्यदिवसम्मि जणयभवणग्मि । संपत्ती कारविओ महो य पुणरुत्तमिव्भेण ॥ ४४ ॥ मणि-रण-हेम-वत्थाइएहिं परिपूइऊण पज्जतं । सप्पणयमुवज्झाओ विसज्जिओ निययभवणम्मि ||४५ ॥ सो विहु जम्मंतरलहुसहोयरो कम्मपरिणइवसेण । तज्जणणीए गभे पुत्तत्ताए समुप्पन्नो ॥ ४६ ॥ तो तन्निमित्तदुच्चयणसवणमरणाणुभावजणिएण । वइरेण तीए देहे महई अरई समुपपन्ना ||४७|| पक्खित्ता पाहाणा किं मह उयरम्मि तिव्वदुहजणया । किं वा वि कप्परिज्जइ मह उयरं तिक्खछुरियाए ? || १८ || पज्जलिय जलणजालाचियाए किं वाऽहमेत्य पक्खित्ता ? । किंवा वि कोइ वाही संजाओ अप्पडीयारो ? ||१९|| जेणेयं मह दुक्खं अजायपुचं समागयमयंडे । इय सा दुक्खसमुद्दे पक्षित्ता गमइ दियहाई ॥ ५० ॥ तत्तो पाडण- साडणकारयपाणाइयाणऽणेगाइ । कारावियाणि तीए तह वि हु सो कम्मदोसेण ॥ ५१ ॥ न मओ तत्तो कालकमेण सो वि हु तहेव संजाओ । जणयंतो जणणीए दुह्मतुलं दुक्खपसवेण ॥ ५२॥ सुयणो व्वतओ दुज्जणसंसग्गीए गयाए सा सुहिया । उयराओ तेण विणिभ्गएण सहस त्ति संजाया ॥ ५३ ॥ तो सो तक्खणमुक्कुरुडियाए चइराणुभावदोसेण । दासीए हत्थेणं समुज्झिओ जायरोसाए || ५४ || तप्पुन्नपभावाओ कुओ वि विन्नायमेयमिवभेण । संगोविओ य तेणं परुसं भणिया य तणणी ॥ ५५ ॥ केत्तियमेत्ता पावे ! तुझ घरे संति संपयं पुत्ता । छड्डावसि निश्चिन्ना जं तुच्छमणोरहा एवं ॥ ५६ ॥ इन्भेण मुहमुहुते सव्वं भोयाचिऊण बंधुयणं । विहियं विद्याणपुत्र्यं नामं से गंगदत्तोति ॥५७॥
For Private Personal Use Only
www.jainelibrary.org