________________
विषयानुक्रमः ।
. [२१ कृष्णं मृतं दृष्ट्वा बलभद्रस्य विलापोन्मादौ । सिद्धार्थसारथिदेवप्रतिबुद्धस्य बलभद्रस्य प्रव्रज्याग्रहण-देवलोकगमनसूचनम् ।
३२०-२१ ३८. नष्टमृतरोदनादिनैरर्थक्याधिकारः ।
३२१-२६ मृतरोदननैरर्थक्यविषयकाख्यानकनामनिरूपणम् ।
३२१-२२ १११. भरताख्यानकम् ।।
३२२ ऋषभजिननिर्वाणशोकग्रस्तमहत्स्वररोदकभरत-सौधर्मेन्द्ररुदननरर्थक्यज्ञापकमाख्यानकम् । ११२. सगराख्यानकम् ।
३२२-२५ पित्र िविलसत्पष्टिसहस्रसगरचक्रिपुत्रपृथ्वीभ्रमणा-ऽष्टापदपरिखाखनन-ज्वलनदेवकृतदहन-ब्राह्मणकृ
तषष्टिसहस्रपुत्रमरणयुक्तिपूर्वकनिवेदनप्रसङ्गप्ररूपकं रोदननैरर्थक्यख्यापकमाख्यानकम् । ११३. पद्माख्यानकम् ।
३२५-२६ राम-लक्ष्मणगाढभ्रातृस्नेह निवेदकशक्रवचनाश्रद्धानदेवमायाविकुर्वितासद्राममरणकथनश्रवणानन्तरमृतलक्ष्मणस्नेहवशरामकृतलदमणकलेवरोद्वहनरामसारथिजीवदेवकृतरामप्रतिबोध-रामप्रव्रज्या-नि
र्वाणप्रसङ्गगर्भ रोदननैरर्थक्यप्ररूपकमाख्यानकम् । ३९. पन्धुकृत्रिमस्नेहत्वाधिकारः ।
३२६-४४ बन्धुजनशत्रुभवनविषयकाख्यानकनामनिरूपणम् ।
३२६ ११४. रविकान्ताख्यानकम् । .
३२६-२९ चित्रनामामात्येन प्रतिबोधार्थ प्रदेशिराज्ञः केशिगणधरव्याख्यानपर्षदि नयनम् ।
३२६-२७ जीवास्तित्व-परभवास्तित्व-सद्धर्मप्रतिपत्तिविषयका प्रदेशिराज-केशिगणधरयोः प्रश्नोत्तररूपा चर्चा. प्रतिबुद्धप्रदेशिराज्ञो गृहिधर्मस्वीकारश्च ।।
३२७-२८ भोगविलासकाङ्गिण्या रविकान्ताराश्या धर्मरतप्रदेशिराज्ञ उपवासपारणके विषमिश्राहारदानम् , समभावमृतप्रदेशिराज्ञो देवलोकगमनं च ।
३२८-२९ ११५. चुलन्याख्यानकम् ।
३२९-३१ ब्रह्मराजावसानानन्तरकुमार-राज्यरक्षकब्रह्मराजमित्रदीर्घराज्ञो ब्रह्मराजपल्यां चलन्यामासक्तिः, दीर्घराजस्नेहान्तरायभूतनिजपुत्रमारणव्यवसितचुलनीकपटकलनपटुना ब्रह्मराजमन्त्रिगा धनुर्माना कृता ब्रह्मदत्तरक्षा च ।
३२९-३१ कोणिकाख्यानकम् ।
३३१-३४ सेणगनामककुरूपमन्त्रिपुत्रपरिहासादिकर्तृसुमङ्गलनामकराजपुत्रराज्यावाप्ति-सेगगतापसदीक्षा - मासोपवासान्तरैकदिनमोजिसेगगतापसोपरिभक्तिमत्सुमङ्गलराजकृताऽऽहारग्रहणप्रार्थना-ऽऽहारग्रहणार्थागमनसमयातीवग्लानीभूतसुमङ्गलराजानुचरखिसितसेगगतापसकृतमुमङ्गलवधनिदानकरण-सुमङ्गलसे गगव्यन्तरदेवलोकोत्पत्तिख्यापिका कोगिक-श्रेणिकपूर्वभवकथा ।
३३१-३२ सुमङ्गलराजजीवस्य श्रेणिकत्वेनोत्पत्तिः । श्रेणिकराज्ञीचेल्लणायाः सेणगतापसजीवगर्भमुद्वहन्त्याः श्रेणिकमांसभक्षणदोहदस्य धीधनाभयकुमारमन्त्रिकृता सान्त्वना । सेगगतापसजीवस्य श्रेणिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org