________________
२३. रागाद्यनर्थपरम्परावर्णनाधिकारे चण्डभडाख्यानकम्
तुममें सामी मग्गसुखाई निएमु चबहारं । मुंचसु इमे बगए गोरुवे निञ्चिवे य ||९|| हो किमेवमेतियमप्पाणं नग्गयं ति नो नियसि ? । भणड् य नग्गमिमेसिं, सामी काहं न संदेहो ॥ १० ॥ एवं सिओ कोहंधी जाव चेयड़ न किंपि । तावाऽऽरक्खियपुरिसेहिं बधिरं गाढवंधेहिं ॥ ११ ॥ कारागिम्मि खित्तो घरि कवयदिणाणि सेहउं । हरिडं गिहसच्वस्सं मुक्को काउ' जहाजाओ ||१२|| ॥ चण्डभडाख्यानकं समाप्तम् ॥ ७६ ॥
उक्तं चण्डभडाख्यानकम् । अधुना चित्रसम्भूता[ख्यानक ] माख्यायते । तच्चेदम्
साकेयनयर नायगचंडव डिंसयसुओ गुरुसमीचे । पचइओ मुणिचंदो अंडबीए सत्यपरिभट्टो || १ || दिट्टो गोवालयदार एहिं पडिग्गिओ य सो चउहिं । पडिबोहिऊण धन्मे सच्चे पत्वाविया तेण ||२|| पालिति समणधम्मं नवरं तेसिं चउण्ह मज्झम्मि | दो जाईमयमहमं कुणंति मणयं तओ मरिडं || ३ || उबवन्ना सुरलो भोत्तणं तत्थ अमरसोक्खाई । संचिणियनीयगोया चइउं वाणारसिपुरीए || ४ || रज्जे रन्नो संखम्स तम्स मायंगभूयदिन्नस्स । उववन्ना पुत्तत्तेण नामओ चित्त-संभूया ॥ ५ ॥
ते दो विरुवता दोन्नि वि मेहागुणेण संजुत्ता । दोन्नि व कलाण जोगा संजाया अट्टवारिसिया || ६ || एत्तोय नमुइसचिवेण किंपि अंते उरग्मि अवरद्धं । तो पच्छन्नो मारेउमप्पिओ तेसि जणयस्स || ७| चितियमिमिणा जड़ कहवि मह सुए एस गाहइ कलाओ । तो गोवेड रक्खेमि चिंतिउ पुच्छिओ एसो ||८|| तेवितं पडिवनं सव्वं पि हु मरणमीयहियएणं । भूमीहरयम्मि ठिओ पाढद ते दो वि तरस सुए ||९|| मायंगी चिहु किच्चं सव्वं पि हु भोयणाइयं कुणइ । तो तीए वि समं सो तहेव लग्गो 'अकज्जम्मि ||१०||
पत्तो वि हुतीए सह कहं सो अकज्जमायरइ ? । घिसि धिसि ! एयम्स अकज्जकारिया नयणहयगस्स ||११|| इविडियं पनि विग्गोवइ खलु विगोवियं पि जणं । मारेइ मारियं पि हु एस अणज्जो जओ भणियं ॥ १२ ॥ कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो दीनः पिठरककपालार्पितगलः । व्रणैः पूयक्लिन्नैः कृमिकुलचितैराचिततनुः, शुनीमभ्येति श्वा हतमपि निहन्त्येव मदनः ॥ १३ ॥ मायंगेणमिमं पुण पच्छन्नं पि हु वियाणियं कह वि । नज्जइ चोरियरमियं गोविज्वंतं पि जेणुत्तं ॥ १४ ॥ चंद्रकला - हरमट्टी-चोरियर मियाई राइणो मंतो । सुट्ट वि गोविज्वंतं चउदियहे पाय होइ ||१५|| चितियमिमिणा संपइ पावमिमं सव्वहा वि मारिस्सं । पत्थावं लहिऊणं गुरु त्ति काउं पुण सुएहिं ॥ १६ ॥ नीसारिणमुक्को गंतुं हत्थिणपुरम्म अन्नाओ । जाओ पहाणमंती सणकुमारस्स चक्किस्स ||१७||
विहु मागया जोव्वण-लायन्न रूवसंपन्ना । जाया कलासु कुसला गीयकलाए विसेसेणं || १८ || अह अन्नया य पत्ते उम्मायकरे वसंतसमयम्मि | अंदोलयकीलासुं विलासिलोयम्मि कीलंते ॥१९॥ विविहासु चचरी गायंतीसु [] नायरजणेणं । तेसिं मायंगाणं नीहरिया चच्चरी तइया ||२०| गायंति गीयांना तीए मज्झम्मि चित्त-संभूया । नायरयचच्चरीओ तेसिं गीएण भग्गाओ ॥ २१ ॥ मायंगचच्चरीए मिलियाओ गीयपरवसमणाओ । मोत्तु छिप्पमछिप्पं जायं असमंजसं सव्वं ॥ २२ ॥ नाऊ वरमिमं पहाणपुरिसेहिं गंतु विन्नत्तं । रत्न्ना जह देव ! इमे मायंगा तुज्झ गायंति ||२३|| जत्थ तहिं सच्चो विहु हरिणजुवाणो व्व गोरिगीएणं । अक्खित्तमणो न मुणइ कज्जमकज्जं नयरिलोओ ||२४|| तं सोउं नरवणा गायंता चारिया समायंगा । रयणीए पच्छन्नं सुति चच्चरीगीयं ||२५|| निसुताणं तेसिं बला वि गव्वेण निभ्गयं गीयं । सुणिऊण सियालाण व सद्दियमुन्नाइयद्धणियं ॥ २६॥ तं नाणं रन्ना निययाणाइकमाओ रुट्टेणं । नियविसयाओ निव्वासिऊण ते दो वि पम्मुक्का ||२७||
१. किचम्मि रं० ।
Jain Education International
२२१
For Private Personal Use Only
www.jainelibrary.org