________________
२४. रागाद्यनर्थपरम्परावर्णनाधिकारे वणिक्पत्म्याख्यानकम्
२१६
अनयोयाख्या- 'रागम्मि' त्ति रागविषये वणिक्पत्नी' वणिग्भायी। 'दोसे' त्ति दोपविषये 'नायं ति' दृष्टान्तः 'नाविकः ' पोतवाहकः 'नंदो' त्ति नन्दाभिधानः । 'कोहम्मि य' त्ति क्रोधे च 'चंडहडो' त्ति चण्डमटनामकः । 'मयकरण'त्ति अहङ्कारनिर्वर्तने 'चित्र-सम्भृतौ' इति चित्र सम्भूताभिधानौ मातङ्गदारकौ ||३१|| 'मायाए' ति मायाकरण 'आदित्य' इति मायादित्याभिधानः । 'लोभे उण' त्ति लोभचिषये पुनः ज्ञातमित्यर्थः 'लोभनंदिन उलवणी' इति लोभनन्दिश्च श्रेष्टी नकुलवणिक् च-नकुलकप्रधानो वाणिजकः लोभनन्दि-नकुलवणिजौ । 'इति' अमुना प्रकारेण 'ज्ञात्वा' [अवबुध्य] अनर्थहेतुतया 'जेतव्याः' वशीकर्तव्याः 'रागादिरिपवः' रागप्रमुखाः शत्रवः ‘प्रयत्नेन' आदरेण इति गाथासङ्क्षेपार्थः ||३२|| व्यासार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्र तावत् क्रमप्राप्तं वणिक्पत्न्याख्यानकमाख्यायते
निवसंति खिइपइट्टियनयरे जणरेहिरे धणसमिद्धे । अरिहन्त्र अरिहमित्ता वाणियगा भाउणो दोत्रि ॥ १ ॥ अरिहृन्नभारियाए अहऽन्नयऽभत्थिओ अरिहमित्तो । अणुरत्ताए चंदो व्व सोमपयई सुहाहारो ||२|| ते सा पडिसिद्धा बहुप्पयारं न जाव विरमेइ । तो भणियं मह भाउगभयमवि ते नत्थि इय भणिए || ३ || चिंतेइ न कइया विहु एसो मं मन्निही जियंतम्मि । नियभा उगम्मि नियमा ता तं कहमवि विणासेमि ||४|| अह केणावि छलेणं भत्तारं मारिऊण तं भइ । इहि ते कस्स भयं ? तो सो चिंतइ अहह ! निहओ || ५॥ मह बंधू या पावाए मह निमित्तमिइ नाउं । वेरगागओ गिन्हइ पव्वज्जं सुगुरुमूलम्मि ||६|| विरहविहुरियंगी कम्मिच मरिण सन्निवेसम्म । सुणिया सा संजाया सो विहु कह कहवि विहरंतो ||७| तत्थेव अरिहमित्तो पत्तो पेच्छिऊण तं सुणिया । पुन्वभवभासाओ न मुयइ पिट्टि मुणिवरस्स || ८॥ तत्तो जणेण कहमवि विओइया मुणिवरं अपेच्छंती । अट्टज्झाणोवगया पडिबद्धा तम्मि साहुम्म ||९|| मरिउं महाडईए संजाया मक्कडी मुणी वि तहिं । विहरंतो संपत्तो तं दद्धुं कंठमणुलग्गा ॥ १० ॥ साहुजणेणं निच्छोडिऊण निद्धाडिया कवि तत्तो । तं साहुमणुसरंती मरिडं सा वंतरी जाया ॥११॥ नाऊण विभंगेणं पुत्र्वभवं तप्पओसमावन्ना । छिड्डाई निहालती अच्छइ सा अरमित्तमि ॥ १२ ॥ हसिऊण तरुणसमणा भणति धन्नो सि अरिहमित्त ! तुमं । जं सि पिओ सुणियाणं वयंस ! गिरिमक्कडीणं पि ॥ १३ ॥ सो तह व निकसाओ विहरंतो अवश्वासरे सरियं । थोवजलमवक्कमिडं उप्पडइ मुणी तहिं जाव ॥ १४ ॥
ता तं छिद्दं लहिउं छिंदइ सा ऊरुयं गुरुपओसा । पडिए ऊरुम्मि जले मिच्छा उक्कडमिमो देइ || १५ ॥ अह सासणदेवीए सो ऊरू लाइओ ससत्तीए । निद्धाडिया य पच्चंत देवया साहुभत्ता ॥ १६ ॥ ॥ वणिक्पत्न्याख्यानकं समाप्तम् ॥७४॥
अधुना नन्दाख्यानकमाख्यायते -
बहुजीवसंकुलाए गंगाए हसियमुरसमूहाए । उत्तारइ मोल्लेणं जणनिवहं नाविओ नंदो ॥१॥ अह अन्नया य साहू धम्मरुई विविहलद्धिसंपन्नो । उत्तिन्नो गंगाए धरिओ सो तेण मोल्लकए ||२|| अइकंते पहरदुगे वि जाव न हु मेल्लए तओ विहिओ । सहस त्ति छारपुंजो मुणिणा सो तेउलेसाए || ३ || मरिऊण समुप्पन्नो सभाए घरकोइलो किलिट्टमणो । धम्मरुई वि य पत्तो विहरंतो तत्थ कालेन ||४|| गामाओ विणिक्तो भिक्खं गहिऊण भुंजए जाव । तत्थ घरकोइलो सो पुव्वभव भास रोसा ||५|| विक्खिरइ कयवराई मुणी वि अन्नत्थ उट्टिउं जाइ । सो कुणइ तं तहेव य एवं तइए वि ठाणम्मि ||६|| तो चिंतइ धम्मरुई को एसो नंदसरिसगो पावो । क्रूरं निरिक्खिऊणं सो वि हु भासीकओ ते ||७|| तत्तो मयंगतीरे हंसो मस्ऊिण सो समुप्पन्नो । कालेण तत्थ पत्तो विहरंतो धम्मरुइसाहू ||८||
तं दट्टु ं सो हंसो पक्खउडं भरिय सीयलजलम्स । पुव्वभवकोचचसओ आउंटइ सिसिरसमयमि ||९|| एवं पुणो पुणो वि हु थक्कइ न हु जाव ताव मुणिणा वि । को एस नंदकप्पो ? ति झामिओ तेउलेसाए || १० ||
Jain Education International
For Private Personal Use Only
www.jainelibrary.org