________________
आख्यानकमणिकोशे
अभिमाणेण किममिणा बहुपण वि अविसए परतेण ? । जइ जाणिऊण जिप्पड़ किंपि हु तो जायए लट्ठ || ६४६॥ इय सुपरिणामाए दिट्टो तीए समंतभद्गुरू । नमिऊणं सो पुट्टो अभिमाणो कत्य कायवी ? ||६४७ ॥ भणियं च तेण
२१८
तथा हि
राग-दोस - कसाए भद्दे ! अभिमाणओ जिणसु एए । जित्तेसु जेमु सुहिया होहिसि जम्मंतर || ६४८ ॥ इसुणिणं तीए भणियं भयवंत ! तुह समवम्मि । मोयाविऊण पियरो तुह वृत्तमहं करिस्सामि || ६४९॥ तो सा अम्मा-पियरो मोयावेउं खमाविउ पउरे । महईए विभूईए पन्वइया गुरुसमीचम्मि ||६५० || पञ्चाविण गुरुणा समप्पिया सुन्वयाए गणिणीए । उद्धरियसव्वसल्ला विहरइ सा गुरुसमीवम्मि ||६५१ ॥ पंचसमिया तिगुत्ता जिइंदिया जियपरीसह कसाया । विसयनिउत्तऽभिमाणा विसेसओ तवसमाउत्ता ||६५२ ॥
छट्ट-ट्टम-दसम-दुवालसेहिं मास - ऽद्धमासखमणेहिं । तह सोसविओ अप्पा जह रागाई वि सोसविया || ६५३॥ तत्तो य निक्कलंकं सामन्नं पालिऊण बहुकालं । सुरलोयं संपत्ता तओ चुया पाविही मोक्खं ||६५४|| कह तीए तारिसओ परिणामो भवनिबंधणं आसि ? । कह संपइ सिवहेऊ ? अहो ! विचित्ताणि कम्माणि ॥ ६५५॥ जह एयाओ बहुकूड - कवडदोसाण मंदिरमणज्जा । तह पायं सव्वा विहु विवेइणा ता विवज्जाओ || ६५६ ॥ [ ॥ भावट्टिकाख्यानकं समाप्तम् ॥७३॥ ]
Jain Education International
एता निर्वृणपुरन्ध्रि राक्षसीपु, मायाधनासु च न विश्वसनीयमेव । एहि मुग्धजनमात्मवशं विधाय, संसारदुःखजलधौ खलु पातयन्ति ॥१॥
॥ इति श्रीमदादेवसूरिविरचितवृत्तावाख्यानकमणिकोशे व्यसनशतजनकयुवतिविश्वासवर्णनस्त्रयोविंशतितमोऽधिकारः समाप्तः ॥ २३॥
[ २४. रागाद्यनर्थपरम्परावर्णनाधिकारः ]
युवतिषु विश्वासो न विधेय इत्यभिहितम् । तासु चाभिलाषो जन्तो रागादिसद्भावे भवति । तेषां चैहिका -ऽऽमुमिकापायहेतुत्वेन परिहार्यतामाह -
संसारवुड्डिजणगा राग-दोसा तहा कसाया य ।
तवसंजमहाणिकरा इह चेव इमे अणत्थफला ||३०||
अस्या व्याख्या–‘संसारवृद्धिजनकौ' भवोपचयकारको 'राग-द्वेषी' प्रीत्यप्रीतिलक्षणौ जीवपरिणामौ, ' तथा ' इति समुच्चये, 'कपायाश्च' क्रोधादयो जीवपरिणामा एव ' तपः- संयमहानिकराः ' तपश्च- अनशनादिरूपं संयमश्च - पृथिव्यादिरक्षणलक्षणः तयोः हानिं–वृद्ध्यभावं कुर्वन्ति ये ते तथोक्ताः 'इहैव' अस्मिन्नेव जन्मनि 'अनर्थफलाः' अपायप्रयोजनाः ||३०|| एतानेव दृष्टान्तेनाह
रामम्मि वणियपत्ती दोसे नायं ति नाविओ नंदो । कोहम्म य चंडहो मयकरणे चित्तसंभूया ॥ ३१ ॥ मायाए आइचो लोभे उण लोभनंदि - नउलवणी । इय नाउं जेयव्वा रागाइरिऊ पयत्तेण ||३२||
For Private Personal Use Only
www.jainelibrary.org