SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २३. व्यसनशतजनकयुवस्यचिवासवर्णनाधिकारे भावहिकाख्यानकम् २०५ भित्ताणंदण तओ पयंपियं अंब ! वञ्च नियभवणे । ता सा यि नियत्तेउं पच्छन्नं हेरिउ लगा ॥३१९॥ आवद्धपरियरो सो विज्जुविखत्तेहिं पवरकरणेहिं । सब्वे वि हु पायारेऽइक्कमई जाब ता अक्का ।।४००॥ नृणं वीरवरिट्टो गरिमुभवो इमो को वि। तो होज कजसिद्धि त्ति चितिउपडिनियत्ता सा ॥४०१॥ इयरो वि दंतवलभिं गवक्खमम्गेण आरुहइ तीए । एत्थंतरम्मि कुमरी तं दटुं चिंतए एवं ॥४०२।। किं वा करेइ एसो ? किं या जंपेइ ? चिंतिऊण तओ । पावरणपिहियगत्ता सुत्ता सा अलियनिदाए ॥४०३॥ तो अमरदत्तमित्तो तारिसरूचं तयं निएऊण । गिण्हइ वामकराओ कडयं नरनाहनामकं ॥४०४।। कट्टित्तु तओ छुरियं लंछित्ता तीए दाहिणं ऊरूं । तो पुव्युत्तकमेणं नीहरिओ झत्ति झंपाहिं ॥४०॥ तो देवकुले गंतुं सुत्तो नियबुद्धिविवपरितुट्टो । परिचिंतइ कुमरी वि हु अहो ! इमो को वि अइदक्खो ॥४०६॥ घेत्तण रयणकडयं ऊरू लंछित्तु एस नीहरिओ । तं सुट्ट, कयं न मए जं न कया तस्स पडिवत्ती ॥१७॥ इय चिंतिऊण कुमरी सुत्ता रयणीविरामसमयम्मि । इयरो वि साहुलकरो समागओ रायदारम्मि ॥४०८|| पोक्कारतो अन्नायमेस हक्कारिओ पुहइवणा । पभणइ संभंतमणो विन्नत्तिं देव ! निसुणेसु ॥४०॥ धरणियललुलियसीसो पणमित्ता जाब संठिओ ताय । रन्ना नयणुवरखेवेण पभणिओ विन्नवेहि ति ॥४१०॥ विन्नवइ तओ तुम्भेहिं नाह ! पुहईवईहिं महमेवं । देसंतरिओ का परिभविओ ईसरेण ददं ॥४११॥ जम्हा पओससमए सामि ! अहं आगओ विदेसाओ । इच्चाइवइयरं नियुणिऊण सव्वं पि तेणुतं ॥४१२॥ कोवभरभिउडिभासुरभालयलो भणइ भूवई रे रे ! । आणेह मम पुरओ बंधित्तु तयं दुरायारं ॥४१३॥ आएसो त्ति भणित्ता संचलिओ जाव भइयणो ताव । तं नाउ सिग्घ चिय दविणकरो ईसरो पत्तो ॥४१४॥ विन्नवइ देव ! एयन्स दिनमद्धं धणस्स सेसं तु । संपइ देमि जमज वि नो दिन्नं तं निसामेहि ॥४१५|| तम्मि समयन्मि सामिय ! कि मडयं नेमि ? अब एयस्स । दीणारे देमि ? सयं जुत्ता-ऽजुत्तं वियारेसु ॥४१६॥ अवरं च वासरतिगं लोयायारेण संटिओ सामि ! । एसो इह उवणीयं संपइ गिण्हेउ नियविणं ॥४१७॥ मित्ताणंदो राएण पभणिओं भद्द ! गिण्हसु सदव्वं । कारणवसेण जम्हा ठिओ इमो ता अदोसो त्ति ॥४१८॥ एएण धुत्तिओ नरवई वि धुत्तेणमिइ विचिंतेउ । मित्ताणंदो घेत्तुं नियदविणं तं विसज्जेइ ॥४१९॥ । उच्छलियकोउहल्लेण राइणा पुच्छिओ कहं तुमए ? । जोइणिवीटे मारीउवदुयं रक्खियं मडयं ॥४२०॥ अवहियहियओ होऊण नाह ! निसुणेहि भणइ इयरो वि । साहेमि तयमसेसं जं वित्तं मज्झ रयणीए ॥४२१॥ चिंतेगि मडयमारीभयमेयं कह णु नित्थरिस्सामि ? । हुं नायमप्पमत्तम्स किल भयं पभवइ न किं पि ॥४२२॥ इय चिंतिऊण आबद्धपरियरो कड्डिअगमसिधेणुं । जा चिट्ठामि दसदिसं पेच्छंतो ता गए पहरे ॥४२३॥ फेक्कारुगिन्नजलंतजलणजालाकरालनुहकुहग। परिपिकलमपिंगलनयणपहाछुरियदिसिविवरा ॥४२४॥ घोरसिवारिंछोली समागया हविया मए जाव । सहस ति ता पणट्टा सीहस्स करेणुमाल व्य ।।४२५॥ एत्थंतरे नरेसर ! बीए पहरम्मि धूपरसरीरो । कयमुंडमालवेसो पिंगलकेसो चिबिडनासो ॥४२६॥ नियमहकहरविणियहुयवहजालावलीहिं भुंजित्ता । उक्कत्तिऊण नियखंधमडयमंसाई भक्खंतो ॥४२७॥ पप्फोडतो बंभंडखंडयं पायदद्दुररवेण । अट्टहासभीसगपिसायविसरो समुन्भृओ ॥४२॥ करकलियतरलछुरिएण भेसिओ निभएण जाव मए । सहस त्ति ता पणट्टो दिणमणिणो तिमिरनियरो व्व ॥४२९॥ तो देव ! तइयपहरे समागया डाइणीउ उड्डुमरा । फेक्कारनियरपूरियदियंतरा हक्कियाउ मए ॥४३०॥ नट्टाउ जहा उप्पन्ननाणिमो घाइकम्मपगडीओ।ता पह ! तुरिए पहरे जं जायं तं निसामेहिं ॥४३१॥ वररयणघडियआहरणकिरणपन्भारहरियतमपसरा 1 उत्तत्तकणयभासुरतणुप्पहा कामपरिणि व्व ॥४३२॥ उब्बूढपढमजोव्वणमणोहरा तसिरहरिणसमनयणी । कंदप्पभिल्लभल्लि व्य मोहवल्लि ब्व तरुणाण ॥४३३।। रोलंब-गवल-कज्जलसामलओमुक्तकुंतलकलावा । तडितरलकत्तियकरा करालफेकारवर उदा ॥४३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy