________________
११४
आख्यानकमणिकोशे
जीसे थणजुयमच्चंतमुन्नयं वट्टलं ससाममुहं । रेहइ कामनिवइणो निहिकलसजुयं व्व कयमुई ॥१७॥ बाहुलया वि हु जीसे सहजारुणकरसरोयरमणीया । पजंतपरूढाभिणवपल्लवा चंपयलय व्व ॥१८॥ जीसे कंटो रेहातिगेण समलंकिओ कहइ एवं । थीरयणमवरमेरिसरुवं भुवणत्तए नत्थि ॥१९॥ अहरदलिल्लं सियदसणकेसरं नयणभमररेहिल्लं । नासानालं लायन्नसिरिगिहं सहइ मुहकमलं ॥२०॥ रमणीयं सवणजुयं जीसे सरलं सहावसोहिल्लं । रइ-पीईणं मणहरमंदोलयकरणिमुबहइ ॥२१॥
सुसिणिद्ध-कसिण-मिउ-कुडिलकेसकबरी मणोहरा जीसे । कामकुलकेलिसिहिणो कलावलीलं विडंबेइ ॥२२॥ अवरं च
विन्नाणगुणवियद गरुयगमं जइ निएज्ज पुव्वमिमं । ता जडपयई निन्नयगई च गिण्हेज कह गु हरो ॥२३॥ गंगं ? कहं व गारिं पव्वयदहियं सया सुहियमेयं । लच्छि व वासुदेवो समुद्दमहणुभवं चवलं ॥२४॥ सज्जणजणण सुहयं थिरस्सहावं व चइय जं दटुं। एवं वियप्पइ जणो को सक्का वन्नि तमिह ? ॥२५॥ अह अन्नया य कम्मि वि पत्थावे तत्थ रायअत्थाणे । महिलागओ वियारो जाओ रायाइपुरिसाणं ॥२६॥ केणावि भणियमित्थी तुच्छा पयईए ऊणहियया य । कुडिलसहावा दोसाण मंदिरं भणियमवरेण ॥२७॥
सत्यं वच्मि प्रियं वच्मि हितं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे सारं सारङ्गलोचना ॥२८॥ राज्ञोक्तम्
चवला मइलणसीला सिणेहपरिपूरिया वि तावेई । दीवयसिह व्व महिला लद्धप्पसरा भयं देइ ॥२९॥ भाणुसेटिणा भणियं
महिला कुडिलसहावा बंधवकुलभेयकारिणी महिला । महिला निद्दयहियया पच्चक्खा रक्खसी महिला ॥३०॥
महिला आलकुलहरं महिला लोयम्मि दुच्चरियखेत्तं । महिला सकजनिट्टा महिला जोणी अणत्थाणं ॥३१॥ मन्त्रिपुत्रेणावाचि
मम तावन्मतमेतदिह, किमपि यदस्ति तदस्तु । रमणीभ्यो रमणीयतरमन्यत् किमपि न वस्तु ॥३२॥दोधकः॥ अपरेणोचे
अश्वः शस्त्रं शास्त्रं वाणी वीणा नरश्च नारी च । पुरुपविशेष प्राप्ता भवन्त्ययोम्याश्च योग्याश्च ॥३३॥ भणियं च भागुणा जइ वि एवमिह तह वि निच्छओ मज्झ । देवेहिं पिन एसा रविव जइ मुक्कमज्जाया ॥३४॥ एवं विवयंता सो मिलिऊण कुओ वि अभिनिवेसाओ। सम्वेहि पराभूओ विसेसओ मंतिपुत्तेण ॥३५॥ एवं विसन्नचित्तो भणिओ भावट्टियाए गेहगतो । दीससि असमाहिजुओ तेण वि कहियं जहावत्तं ॥३६॥ जणयावमाणमसमं तीए परिभावि असझमिमं । धणियं माणधणाए भणिओ भावट्टियाए पिया ॥३७॥ वियरसु मं मंतिसुयम्स ताय ! सच्चं करेमि तुह वयणं । मइमाहप्पं पेच्छामि जेणमेएसि सम्वेसि ॥३८॥ एवमभिमाणवसगाए तीए चित्तप्पवंचनिउणाए । परिणावियमप्पाणं सुरिंदगयमाणसाए वि ॥३९॥ तेण वि नायमिमीए परिभवकामाए विहियमेयं मे । तो तं पासायतले सुगोवियं धरइ मंती वि ॥४०॥ भोगोवभोगजायंतीए सो अप्पणा पणामेइ । मायापवंचनिउणाए रंजिओ ससुरओ भणिओ ॥४१॥ ताय ! मह मुत्थमवरं परमहमेगागिणी वसामि दुहं । ता सहियणमझाओ सुपरिक्खियमप्पणा सहियं ॥४२॥ एगं दो वा पेससु जेण नवाणं कलाणमन्भासं । सद्धिं ताहिं करेमी मणयं च सुहेण चिट्ठामी ॥४३॥ जावाऽऽगच्छंति सहीओ तीए पासम्मि मंतिवयणेणं । ता कइया वि सुरिंदो सहिवेसेणं समाहूओ ॥४४॥ तप्पभिई तेण समं सुरयसुहं सरसमणुवंतीए । वच्चंति दिणाणि अहो ! गूढायारित्तमित्थीणं ॥४५॥ तीए वि हु तह कह वि हु विणएण वसीकओ ससुरवग्गो । जह कन्नाओ कन्नं न को वि किं पि हु तयं सुणइ ॥४६॥ तप्पइणा य कया वि हु सरीरमलणाइणा पयारेण । परिजाणियं जमेसा समगं पुरिसेण संवसइ ॥४७॥ छक्कन्नं जाव कयं ता भणिओ तीए सविणयं ससुरो । ताय ! तए सच्चवियं नियसुयविलसियमपुव्वमिमं ? ॥४८॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org