________________
[ १६. मिध्यादुष्कृतदानफलाधिकारः ]
नियममालिन्ये च मिथ्यादुष्कृतं दातव्यमित्यनेन सम्बन्धेनाऽऽयातं मिथ्यादुष्कृतं व्याख्यातुकाम आह— खमगा य चंडरुद्दो मिगावई तह पसन्नचंदो य । सम्म मिच्छा उकडदाणफले हुंति आहरणा ||२०||
व्याख्या- ' क्षपकारच' प्रतीता एव, 'चण्डरुद्र: ' समयप्रसिद्धः सूरिः, "मृगावती' शतानिकनृपतिभार्या, ' तथा ' तेन प्रकारेण 'प्रसन्न चन्द्रश्च' पोतनपुराधिपतिः, 'सम्यग्' भावसारं 'मिथ्यादुष्कृतदानफले' स्वदोषप्रतिपत्तिवितरणगुणे 'भवन्ति' जायन्ते "आहरण " तिदृष्टान्ता इत्यक्षरार्थः ॥ २१॥ भावार्थस्त्वाख्यानकेभ्योऽवसेयः । तानि चामूनि ।
तत्र तावत् क्षप[का] ख्यानकमाख्यायते तच्चेदम्
अत्थि तहाविहगच्छे करुणारसपूरियम्मि विच्छिन्ने । जलहिम्मि व खमगरिसी परमपहावो वरमणिव्व ॥ १ ॥ सो भुंजइ मासं केसरि व्व कइया वि पारणगदिवसे । भिक्खट्टाए पविट्टो खमगरिसी खुड्डएण समं ॥२॥ मच्छियपमाणमंडुक्कियाहिं पच्छाइयम्मि मग्गम्मि । खमरिसिणा अकंता कमेण मंडुक्किया एगा ॥ ३ ॥ भणिओ य खुड्डणं खमग ! तए पेच्छ मारिया एसा । कहियव्वा य गुरूणं चारित्तायारसोहिकए ||४|| तं सोउं सो रुट्टो इमाओ पाविट्ट ! केण वहियाओ । दंसइ लोएणं मारियाओ तो चितियमिमेण ||५|| आवस्सयवेलाए पसंतहिययस्स संभराविस्सं । ता पारावर एसो छुहियस्स न एस पत्थावो || ६ ||
जओ
तं जहा
नासइ खंती परिगलइ पोरिसं लहु पलायइ विवेगो । सिक्खा वि ठाइ न मणे छुहाभिभूयाण जीवाणं ||७|| किरकिमसंग मिमिणा चुक्क - क्खलियम्मि चोइओ जमिमो ? । परमिह दुजओ कोवो गुणट्टियाण वि महासत्तू ॥८॥ कट्टं करंति समरे मरंति जलणं धरंति सीसेण । न उणो जिणन्ति कोवं पावमिणं धम्मवणदहणं || ९ || पढ़उ सुयं धरउ वयं कुणउ तवं चरउ बंभचेराई। तह वितयं सव्वं पि हु निरत्थयं कोववसगस्स ॥ १० ॥ जइ जलइ जलर लोए कुसत्थपवणाहओ कसायग्गी । तं चोज्जं जं जिणवयणवारिसित्तो वि पज्जलइ ॥ ११॥ तो सो अणुसयवसओ तहेव भुत्तो वियालवेलाए । सुमरावियम्मि कोवेण पजलिओ खुड्डयस्सुवरिं ||१२|| मिलियाण मज्झयारे विगोविओ अहमणेण पावेण । ता मारेमि सयमहं खुड्डयमेयं ति चिंतेउं ॥ १३ ॥ गहिऊण खेलमल्लगमसुहज्झाणो पहाविओ जाव । तावाऽऽवडिओ खंभे विम्हरियेपओ मओ खमओ || १४ || जाओ कुलम्म मद्दलियवयाण दिट्टीविसाण सप्पाण । कुगईए संपत्तो दीणमुह चितिउ लग्गो || १५ ।।
Jain Education International
रे जीव ! कसायहुयासणेण दड्ढे चरितघरसारे । भमिहिसि भवकंतारे दीणमुहो दुक्खओ य तुमं ||१६|| तो जायजाइसरणो रयणीए दयावरो परियडेति । मा रविकर संपका दिणम्मि दिट्टी वहउ जीवे ||१७|| एत्तोय वसंतपुरे कुमरो अरिमद्दणस्स नरवणो । तइया भुयंगदट्टो मुक्को सहस ति पाणेहिं ॥ १८ ॥
या वि सुसिणेहा कुविओ सप्पाण ते विणासेउ । जो दंसइ सप्पसिरं दीणारं देइ तस्स तओ ॥ १९॥ संजाए सप्पखए वणम्मि रयणीए संचरंताणं । घसणीउ नियइ एगो गारुडिओ तेसि वहणत्थं ॥२०॥ मेल्लेइ ओसहीओ बिलेमु तो तेसि गंधमसहंता । निग्गच्छंति वराया सो ते मारेइ दविणकए ||२१||
१. मृगापतिः रं० । २. विस्मृतपश्चात्तापः । ३ मयलिय० रं० ।
२१
फल्गु ज्ञेया
सो वि हु खमगभुयंगो ओसहिगंधेण विहुरियसरीरो । बिलमज्झम्मि य चिट्टिउमचयं तो चिंतए एवं ||२२||
ग्रन्थाग्रम् - ६००० ॥
For Private Personal Use Only
www.jainelibrary.org