________________
१०७
८. जिनपूजाफलवर्णनाधिकारे नवपुष्पकाख्यानकम् बुद्धीहिं जहा अभओ नाईहिं निवो भुयाहिं गोविंदो। तह दीवयमिहकुमगे संजुत्तो चउहिं दइयाहिं ॥१४॥ नियवलभरपरियरिओ पउमावइपुरवरीण नीहरिओ। सेयवियं नियनयरिं पत्तो उत्तं गपासायं ।।१५।।
अहिसित्तो नरनाहेण निययरज्जे पसत्थदिवसम्मि । जाओ य सत्तुसंदोहदलणदक्खा महाराया ॥९६।। कालेण समुप्पन्ना पुत्ता चिंता य एरिसा जाया । किं पुन्वभवे निहियं मा ? जमेसा महारिद्धी ॥९॥ इय ईहा-ऽपोहपरम्स तम्स निम्सेसरायतिलयम्स । जायं जाईसरणं दिवो तो तेण पुचभवा ।।९८॥ अह आसि गंगरूद्दा कम्मयरी तीए दीवओ दिन्नो । देवस्म तप्पभावेण एरिसो हं समुप्पन्नो ।।९९।। नाऊण इमं पूयइ जिणसरे कुणइ संघसम्माणं । रहजत्ताओ पवत्तइ भत्तिभरनिभरसरीरो ॥१०॥ अह अन्नया य अहिसिंचिऊण रज्जम्मि जेट्टनियकुमरं । पासे पहाससूरीण संजुओ चडहिं वि पियाहिं ॥१०१।। पवइओ समहिज्जियसुत्तत्थो विहियतिव्वतवचरणो । मरिउममरंगणाणं हिययहरो सुरखरो जाओ ॥१०२।।
॥ दीपशिखाख्यानकं समाप्तम् ॥२८॥
इदानीं नवपुष्पकाख्यानकमारभ्यते । तच्चदम्
आसी विल्लरपुरे मालागारो असोगनामो त्ति । सयवत्त-जाइ-मचकुंद-कुंद कुसुमाई विकिणह ॥१॥ अह अन्नया य विकिणिय कुसुमनियरं गिहम्मि गच्छंतो । कम्मऽवि सावयभवणम्मि सुणइ गिजंतगेयाई ॥२॥ ता तत्थ गओ पेच्छइ' सड्डा गायंति केवि नचंति । वायंति केवि गंभीरसद्दमाउज्जसंदोहं ॥३॥ किमिमम्स गिहे ? इय पुच्छियम्मि केणावि अक्खियं तम्स । जिणपडिमाए पइट्टा जाया तो ऊसवो एत्थ ॥४॥ तियणगरुणो पडिमा जिणम्स दिट्टा पहिहियएण । मालागारेण तओ भत्तिभरुभिन्नपूलएण ॥५॥ चिंतियमणण जह पुन्नभायणं सावया इमे भुवणे । पूयंति जिणं विच्चेवि नियधणं गरुयभत्तीए ॥६॥ ता अहमवि [जिण]पडिमं पूरामि विचिंतिऊण जा नियइ । पुप्फकरंडयमझे ता नव फुल्लाणि लद्धाणि ॥७॥ तो तेण गरुयभत्तीए पूइया भुवणसामिणो पडिमा । नमिया य महीयलमिलियभालचट्टेण बहुमाणा ॥८॥ असरिसभत्तिवसेणं बद्ध तप्पच्चयं मुहं कम्मं । अइकमइ तस्स कालो जिणिंदबहुमाणजुत्तस्स ॥९॥ अह अन्नया य मयरद्धयस्स मित्ते वसंतसमयम्मि । वियसावंते वणराइमसममुसुयंधकुसुमेहिं ॥१०॥ भमरउलरोलमुहला घेत्तु सहयारमंजरी तेण । पुहईवइस्स नवफुल्लपण सप्पणयमुवणीया ॥११॥ संतद्रेण नरिंदेण ठाविओ मालियाण सम्वेसिं । मयहरपयम्मि आउक्खयम्मि सो सुद्धपरिणामो ॥१२॥ मरिऊणं एलउरे जाओ पुत्तो विसिट्टसिट्टिम्स । नवलक्खदविणनाहो तओ वि मरिऊण तत्थेव ॥१३॥ जाओ नवकोडीणं दविणबई अह तओ वि कालगओ । संजाओ तत्थेव य नयरे नवकणयलक्खेसो ॥१४॥ नवकणयकोडिनाहो जाओ मरिउं पुणो वि तत्थेव । तो मरिऊगं नवरयणलक्खनाहो समुप्पन्नो ॥१५॥ तत्तो वि मओ नवरयणकोडिसामित्तणं समणुपत्तो । एत्तो वाडिपुरीए वल्लहरायस्स नरवइणो ॥१६॥ अंगरुहो संजाओ अहिसित्तो तो निवेण नियरज्जे । जाओ महापयावो वसीकयासेसनरनाहो ॥१७॥ नवलक्खगामसामी तह जक्खाहिटियाइं नव तस्स । पुबपुरिसागयाई तेण निहाणाई पत्ताई ॥१८॥ अह अन्नया य कजल-जलहर-रोलंबसामलसरीरो । थुव्वंतो सुर-चारणनियरेण जिणेसरो पासो ॥१९॥ समवसरिओ तओ सो परिग्रन्थाग्रम् ४०००]यरिओ बहुनरिंदविंदेहि । आरूढ़ो जयवारणखंधे पत्तो समवसरणे ॥२०॥ परिहरियरायककुहो ओयरिऊणं गइंदखंधाओ । पणमिय पासजिणिदं नरेसरो थोउमारद्धो ॥२१॥ जय जय पास ! जयप्पयास ! पयडियवरसासण !, विविवाहि-उबसग्गवग्गसंसग्गपणासण!। आससेणनररायजाय ! विन्नवउं महापह !, बहुविहदुहदुत्थियहं देव ! विन्नत्तिं सुणि महु ।।२२।।
१. पिच्छइ-२० । २. इत्थ -२०।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org