________________
७. जिनबिम्बदर्शनफलाधिकारे आर्द्रककुमाराख्यानकम् भासुरसरीरधारी जाओ अमरोऽमरालए तत्तो । दुञ्चितियमेत्तेण वि उप्पन्नोऽणारिए देसे ॥५४॥ पडिबोहिओ य अहयं अभएणं परमबंधुणा इम्हि । संपेसिय रयणमयं पडिमं सिरिरिसहसामिस्स ॥५५॥ ता एस परममित्तो परमगुरू परमबंधवो मज्झ । जेण अणारियदेसे एवं उप्पाइया बोही ॥५६॥ ता तत्थ इओ गंतु आरियदेसे करेमि जिणधम्मं । पेच्छामि अभयकुमरं ति चिंतिऊणं समुढे ॥५७|| घेत्तृण सुरहिपुप्फप्पभिई पूओवगरणमइरम्मं । विरइयपडिमापूओ तओ गओ रायअत्थाणे ॥५॥ विन्नवह कयपणामो देव ! सिणेहोऽभएण सह मझं । जाओ तो ताय ! अहं पलोइउं तं समीहेमि ॥५९॥ भणिओ तओ नरिंदेण वच्छ ! अम्हाण तेहिं सह नेहो । अईसणेण निच्चं ता तत्थ तए न गंतव्वं ॥६०॥ तयणंतरं कुमारो साममुहो चत्तसयलसिंगारो । गमणेक्कमणो दिट्टो अह अन्नदिणे नरिंदेण ॥६॥ नायं च जहा एसो नियमेण गमिस्सइ त्ति एगते । भणइ तओ पंचसए सामंताणं जहा कुमरो ॥६२॥ तुम्हाणमुवरि जइ एस जाइ तत्तो समगसामंता । वच्चंति कुमरपासं जीवस्स व सुकय-दुकियाई ॥६३॥ नायं च कुमारेणं एए मह रक्खणे नरिंदेण । आइट्ठां ता कहवि हु वंचिय नियमेण गच्छिम्सं ॥६४॥ तो तुरयवाहियाली पारद्धा तेण ताण छलणत्थं । बबइ दूरे कुमरो सिग्घतुरंगेण ते चइउ ॥६॥ अणुवासरं पि एवं दूरे गंतु समेइ उस्सूरे । इयरे पुण परिसंता वणसंडेसुं विलंबंति ॥६६॥ अह अन्नया कुमारो पडिमं रयणाणि जाणवत्तम्मि । पुव्वं चडाविऊणं पच्छा सयमेव आरुहि ॥६७॥ पत्तो आरियदेसे पेसइ सिरिरिसहपडिममभयस्स । कारियजिणिंदमहिमो पव्वइउमणो महासत्तो ॥६८॥ कयपंचामुट्टिलोओ पभणइ सामाइयं इमो जाव । तो आगासे ठाउं भणियमिणं देवयाए जहा ॥६९|| मा गिण्हसु पव्वजं भोगफलं कम्ममत्थि तुह भद्द ! । किं काही मह कम्मं ? ति जंपिउंगहियपव्वजो ।।७।। गामा-ऽऽगर-नगर-मडंब-खेड-कब्बडसुसंकडं वसुहं । विहरंतो संपत्तो कमेण नयरे वसंतपुरे ॥७१।। कम्मि वि देवाययणे काउम्सग्गेण संठिओ तत्थ । एतो य देवलोगाओ पुव्वभवभारिया तस्स ॥७२॥ बंधुमई चविऊणं उप्पन्ना देवदत्तसेट्टिस्स । धणवइपणइणिकुच्छिसि दारिया सिरिमई नाम ||७३॥ पुरबालियाहिं सद्धिं समागया सा वि तम्मि देवउले । पइवरणेहिं कीलिउमारद्धा तयणु अवराहिं ॥७४॥ बरिया अवरकुमारा साहू पुण सिरिमईए ता देवी । जंपा गयणयलठिया अहो ! सुवरियं सुवरियं ति ।।७।। गजि काउं गयणंगणाओ विप्फुरियकिरणरयणाणं । जाया वुट्टो तत्तो संभंता बालिया नट्टा ॥७६।। अइघोरगजिभीया गंतूणं सिरिमई मुर्णिदस्स । कमकमलम्मि विलग्गा अहोऽणुकलो ममुवसग्गो ॥७७॥ इय चिंतिमुर्णिदो अन्नत्थ गओ इओ य नरनाहो । सुणिऊण रयण हि आगंतुं गिण्हए जाव ||७८|| ता फुक्कारकराला समुट्टिया कालदारुणा कसिणा । वियडफडाडोयजया फणिणो विसजलणकणभीमा ॥७९॥ तो देवयाए गयणे भणियं वरणम्मि बालियाए मए । दिन्नं दविणं तत्तो संगहियं तीए जणएण ||८०||
गच्छंति अणुदिणं वरया तो तीए पुच्छिओ जणओ। ताय ! किमेए सो भणह तुज्झ वरया इमे वच्छे ! ॥८१॥
ताय न जुत्तं उत्तमवंसुब्भवसुपुरिसाण सा भणइ । एगस्स सुयं दाउदिजइ जं सा दुइजस्स ||८२।। नीतावप्युक्तम्--
सकृजल्पन्ति राजानः, सकृजल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ।।३।। दिन्ना य अहं तुटमेहिं तस्स तइया जया दविणनियरो। देवीदिन्नो गहिओ ता ताय ! बरेसि कहमन्नं १ ॥८॥ सो च्चिय गई इहभवे भवंतरे मह मयाए सो चेव । तो भणइ तीए जणओ पुत्ति ! कहं तं वियाणेसि ॥५॥ भणियं च तीए तइया भीयाए गहिरगज्जिसद्दाओ। तक्कमकमले लग्गाए एरिसं लंछणं दि॥६॥
१. ०रिसहनाहस्स २० । २. वुक्कार • खं..। ३. डोवजुया २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org