________________
६४
आख्यानकमणिकोशे
बहुपूय-असुइ-बस-मंस-रुहिरपरिपूरियाण महिलाण । कज्जे किं कुणसि नरिंद ! असरिसं नियकुलकलंक ? ॥८॥ होही सुहमइतुच्छं अयसो पुण तिहुयणम्मि वित्थरिही। जह अज्ज वि निमुणिज्जइ सीयाहरणे दसासम्स ||२|| . अवरं च तरंगिणिजलतरंगचंचलतरम्मि तारुन्ने । पडुपवणपहयपोइणिजललवचवलम्मि पियपेम्मे ॥८३॥ नवजलयपडलविलसिरतडिल्लयातरलजीवियव्वम्मि । एयारिसं न जुज्जइ नरिंद ! काउं सुपुरिसाण ॥८४॥ रागज्झवसाएणं थेवम्स वि विरइयस्स कम्मस्स । जायइ गरुयविवागो नरिंद ! नरयम्मि जीवाणं ॥८५।। इहई पि हु जं कह वि हु कीरइ असमंजसं कुलीणेण | तं तम्स डहइ हिययं जम्हा एयारिसं भणियं ॥८६॥ कीरति जाई जोव्वणमएण अबियारिऊण कउजाई। वयपरिणामे भरियाई ताई हियए खडकति ॥७॥ ता सव्वा वि एरिसअकचितं पि देव ! परिहरसु । खणदिट्ट-नट्टरूवे असारसंसारपरिणामे ॥८॥ संजायचोरसंको पुणो पुणो गुरुसरेण मज्जारो। अक्कंदा तो सा वि हु सालहिया जंपए एवं ॥८९॥ किमाक्रन्दसि मार्जार ? नन्दो राजा न तस्करः । अमृते विषमुत्पन्नं यतो रक्षा भयं ततः ॥१०॥ सोऊण रोहिणीए सुभासियं सालहीसिलोयं च । संवेगअंसुजलभरियलोयणो चिंतए राया ॥९॥ पेच्छ जहा एयाणं अमुणियतत्ताण एरिसविवेओ। मह पुण मुणियसुयस्स वि चरियं एयारिसं पावं ॥९२॥ अहह ! महापावो हं जं असरिससुद्धसीलकलियाए । काउमकवमिमीए समागओ गिहममज्जाओ ॥९३॥ एसा वरं वराई सालहिया नाहमहमपरिणामो। जा एरिसं वियाणइ कज्जा-ऽकज्जाइं जीवाणं ॥१४॥ इय चिंतिऊण सहसा समुट्टिओ रोहिणीए कमकमलं। महिमिलियभालबट्ठो पणमइ रोमंचिओ राया ॥९५।। पभणइ य महामोहंधयारकूवम्मि निवडिओ अयं । नियवयणवरत्ताए तए सुसीले ! समुद्धरिओ ॥१६॥ जोव्वणमयमत्तेणं दुव्वयणं किं पि जं मए भणियं । तं मह महापसायं काऊणं खमसु सत्वं पि ॥९॥ इय खामिऊण राया नमिउं पयपंकयं पुणो तीए । रइकेलिणा समेओ संपत्तो निययभवणम्मि ॥२८॥ परिभावितो संवेगसारवयणाणि तीए हिययम्मि । आसाइऊण निदं सुहं पबुद्धो पभायम्मि ॥९९॥ तत्तो य रोहिणीए सीलाइगुणेहि रंजिओ राया। रइकेलिणा समाणं तीए माहप्पजणणत्थं ॥१०॥ कुणइ पवंचं जह किर भो भो सामंत-मंतिणो ! अज्ज । रयणीए पच्चक्खं का वि हु मं देवया भणइ ॥१०॥ भो भो नरिंद ! निमुणसु रोगाओ इमाओ मुच्चसे सिग्धं । रोहिणिमहासईए अभिमंतियसलिलपाणेण ॥१०२॥ . तेहुत्तं जाणामो देव, तयं रोहिणिं जणपसिद्धं । सेट्टिधणावहभज्जं सीलालंकाररमणीयं ॥१०३।। तो ते भणंति सव्वे पेसिज्जउ तीए आणणनिमित्तं । सुंदरिमहल्लियमिमं कल्लाणे को विरोहो ? ति ॥१०४॥ तत्तो य सपरिवारा पेसविया सुंदरी नरिंदेण । पत्ताए तीए गेहे सविणयपणयं समाणीया ॥१०॥ कोसंभवत्थविरइयनीरंगी ईसिदिस्समुहकमला । संझाणुरायछाइयससिविंबा गयणलच्छि व्व ॥१०६॥ अब्भुट्टिया नरिदेण मंति-सामंत-मुहडसंकिन्नं । रायत्थाणं सयलं पि किमवि विम्हावयंतेण ॥१०७॥ वजिंदनील-मरगय-मुत्ताहल-पउमरायजडियम्मि । सिंहासणे निवेसिय सलाहिया पउरपच्चक्खं ॥१०॥ निस्सेसमहिलतिलए ! निरुवमसद्धम्मकम्मसुहनिलए ! । मुत्ताहलहारुजलसीललयारोहवरमलए ! ॥१०९॥ तुम्हारिसाण सीलप्पभावओ दिणयरो कुणइ दिवसं । वरिसंति जलहरा वि हु हारावलिविमलधाराहिं ॥११०॥ रोगावणयणकज्जे मज्झ तुमं देवयाए उवइट्टा । ता मं तुमं महासइ ! पायसु सलिलं सहत्थेण ॥१११॥ तो तीए तहा विहिए जाओ निरुओ निवो पडुसरीरो । तत्तो कयसम्माणा अणुगम्मंती नरिंदेण ॥११२॥ बंदियणपढिज्जंती गिजंती नयररमणिनियरेण । सलहिज्जंती पुरथेरियाहि पत्ता निययगेहं ॥११३॥ नंदनरिंदाईओ पउरजणो पणमिउं पडिनियत्तो । एत्तो य तीए भत्ता विढत्तबहुवित्तसंजुत्तो ॥११४॥ संपत्तो तरिऊणं मयरकरालं तरंगिणीनाहं । सोऊण तीए चरियं पमोयपरिपूरिओ तयणु ॥११५|| जायाहियाणुराओ रमइ तओ तं मणुन्नभोगेहिं । कालक्कमेण जाओ धणसारो नाम तीए मुओ॥११६।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org