________________
ग्रन्थानुक्रमः
1-30
१-३७०
१-२ २-३
३-१७
४-७
प्रस्तावना (सम्पादकीय) Introduction : Dr. U. P. Shah
मवृत्तिकस्य आख्यानकमणिकोशस्य विषयानुक्रमः मङ्गलमभिधेयादिप्ररूपणं च ।
दानादिधर्मोपदेशः । १. बुद्धिवर्णनाधिकारः।
औत्पत्तिक्यादिबुद्धि-तद्विषयकदृष्टान्तानां च निर्देशः । १. औत्पत्तिकीवुद्धिविषये भरतदृष्टान्तः ।
सपत्नीमातृसमाचारकरण-शिप्रावालुकोजयिनीनिर्माण-एकस्तम्भप्रासादकरणा-ऽर्धमासान्तरैकमानमेषप्रेषग-तिलमानतैलप्रेषण-मृतहस्तिमरणानिवेदनाद्यनेकप्रसङ्गमयं भरताभिधाननटपुत्ररोहकस्याख्यानकम् । वैनयिकीबुद्धिविषये नैमित्तिकाख्यानकम् । हस्तिपदमात्रदर्शनेन काणाक्षिहस्तिन्यारूढपुत्रगर्भवतीसधवनारीनिरूपकं जलभृतघटभेदनिमित्तेन
मातृ-पुत्रसमागमफलप्ररूपकं विनीतभावासादितशिक्षस्य नैमित्तिकशिष्यस्याख्यानकम् । ३. कर्मजबुद्धिविषये कर्पकाख्यानकम् ।
पद्माकारखातनिजखात्रकलाप्रशंसाश्रवणप्रमुदितस्य चौरस्य, तथा चौरनिर्देशानुसारेण व्रीहिक्षे
पगविस्मापितचौरस्य कर्षकस्याख्यानकम् । अत्र चतुर्विशतिधान्यनामानि निर्दिष्टानि । ४. पारिणामिकीबुद्धिविषयेऽभयाख्यानकम् ।
राजगृहवर्णनं स्कन्धावारवर्णन च । प्रसेनजिद्राज्ञो राज्यार्हकुमारपरीक्षा । स्वापमानशङ्कितस्य श्रेणिकस्य गृहत्यागः । सुनन्दा-श्रेणिकयोविवाहः गर्भाधानं च । श्रेणिकस्य राज्याभिषेकः, अभयकुमारजन्म च । अभयकुमारबुद्धिरञ्जितश्रेगिककारितः सुनन्दायाः नगरप्रवेशः । वीरजिनसमवसरणं देशना च।। कृतराजगृहरोधस्याभयकुमारबुद्धिप्रपञ्चक्षुब्धस्य चण्डप्रद्योतस्य स्वनगरगमनम् । चण्डप्रयोतप्रेषितकृतकपटश्राविकारूपगणिकाकृतमभयकुमारापहरणम् ।
९-१०
१३-१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org