________________
५२
आख्यानकमणिकोशे
ता पेच्छद् पडयद्धं छुरियाछिन्नं तदेगदेसम्मि । रुहिरेण लिहियमेगं गाहाजुयलं च संभंता ॥ १७० ॥ तं घेत्तु ं परिभावड् जाव तयत्थं मणम्मि दवदंती | मुच्छानिमीलियच्छी ता झत्ति महीयले पडिया || १७१ ॥ संपाविऊण कहमवि चेयन्नं सिसिरवारणा तत्तो । कलुणसरेण पलावे सुदुखिया का उमारा || १७२ ।। हा नाह ! हिययवल्लह ! हा सामिय ! हा विसालवच्छयल ! । हा पिययम ! जंपंती निक्करुणं हणइ वच्छयलं ॥ १७३ ॥ एगागिणीमहन्नं मोत्तुमणाहं गओ तुमं कत्थ ? । जीवामि नाह ! खणमवि नाहमरनम्मि तुह विरहे ||१७४ | जावज्जविन हु विदलइ हिययं मे सामि ! तुज्झ विरहम्मि । ता धरतु तमागंतुं तुरियं तं दुक्खियमणाए || १७५ ।। इच्चाइ चिलविऊणं चितइ चित्तम्मि कम्मि दिसिभाए । वच्चामि संपयमहं ? पियभवणं ? अहव सासुरयं ? ।।१७६ ।। पड़-पुत्तविरहियाणं नारीणं दुसहदुक्खकलियाणं । मोत्तृण जणयभवणं विसामो नत्थि अन्नत्थ ॥ १७७॥ इयं चिंतिय दवदंती गंतुं लग्गा वियन्भदेसस्स । मग्गो जो दइणं कहिओ गाहादुगेणं ति || १७८|| सरिऊण पुणपणो सिणेह सारं गुणाण पव्भारं । अइकलणसरं रोयइ तत्तो अच्चंतदुदुहिया || १७९ || हा हा करुणासायर ! हा सुहयसिणेह ! हा महाधीर! । हा वीर ! पुहइवच्छल ! हा पिययम ! कत्थ दीसिह सि ? ॥ १८० ॥ पंथाओ प-भट्ठा बच्चंती जणयदेसमडवीए । अल्हंती तं मग्गं तत्थेव ठिया बहुं कालं ॥ १ ८१ ॥ परिगलियसोयभावा अपुव्वपरिणामभावमणुपत्ता | चिंतइ मोहविनडिओ किं सरसि न जीव ! अप्पाणं ? ।। १८२ ॥ जत्ति यमेत्तो नेहो दुवखाण गणो वि तत्तिओ चेव । ता दुक्खकारणम्मि पडिबंधो तत्थ को तुझ ? || १८३ || केत्तियमेत्तं एयं इट्ठविओयरस संतियं दुक्खं ? | जीवा पावंति अणुत्तराइ दुक्खाइ नरए || १८४|| किं तुह दुक्खमपुत्रं संजायं जीव ! जं समुब्वियसि ? । पियसंजोगविओगा अनंतसो पत्तपुत्र्व त्ति ॥ १८५ ॥ जं पुण अपत्तव्यं सम्मत्तं कप्पपायवऽभहियं । तं इण्टिं संपत्तं ता पालमु तं चिय विमुद्धं ॥ १८६॥ इय संचिय नियमणं गुहाए जिण साहुचंद गुज्जुत्ता । जा चिट्टद्द ता कइया [वि] सुमरियं जणणिजणयाणं ॥ १८७॥ जइ कह विहु पंथमहं लभामि रन्नम्मि सुत्थसत्थं वा । नियजणयगिहं गंतुं निव्वयहियया करेमि तवं ॥ १८८ ॥
1
चिंतिय पुत्र्वदिसाभाए जा जाइ ताव संजाओ । उदयपयावसहिओ सूरो सुयणो व्व मज्झत्थो ॥ १८९ ॥ दिणयरखर किरणगलंत सेयबिंदू तमालमूलम्मि । निदं काऊण पुणो पडिबुद्धा जाव दवदंती ॥ १९०॥ तह विहु वच्छच्छाया तं मुत्तूर्ण न अन्नओ सरइ । पेच्छइ य दुट्टसावयसमूहमह सम्मुहं इंतं ॥१९१॥ तं दहियमणामणहरसद्देण भणिउमरद्धा । जइ मज्झ सीलरयणं अगंजियं ता इमे सव्वे ॥ १९२॥ गच्छंतु नियावासं तं वयणं अमयसन्निहं सोउं । तिपयाहिणीकरेउं सट्टाणं ते गया सिग्धं ॥ १९३ ॥ पुरवित्तविद्धा नियचलणं पेच्छए अयगरेण । अइकसिणदारुणेणं खज्जंतं भणइ तो एवं ॥ १९४ ॥ भो भो निट्टूर अगर ! जड़ होमि पइव्वया अहं लोए । ता मुयमु मं महाबल ! निस्सरणमरन्नमज्झमि ॥१९५|| इय जंपिऊण हत्थेण आहओ मत्थए अयगरो सो । सीलस्स पहावेणं सो वि गओ सिग्घमन्नत्थ ॥ १९६॥ अन्नत्तो वच्चंती पत्ता सीहेण जंपए एवं । सीह ! तर पत्ताए सरणं मे नत्थि किं पि इहं ॥ १९७॥ मोत्तृण सीलरयणं ता जड़ मणयं पि खंडियं एयं । ता खायमु मममिहिं अह न वि तो चयमु सट्टाणं ॥१९८॥ इनिणिऊण वयणं मुक्का हरिणा पयाहिणीकाउं । एवं हिंडंतीए पभूयकालो इतो ॥ १९९॥ नवरं कंद्रफलाई आहारतीए सयलमवि देहं । जाव विणट्टं तत्तो मणम्मि सा चिंतए एवं ||२०० ॥ गिहिस्सं जिणदिक्खं गंतुं किर जणयमंदिरं अइरा । इण्हिं पुण कहमेयं मज्झ सरीरं विट्टं ? ति ॥ २०१ || इहलोय-पारलोइयसुहाण ता वंचिया धुवं अहह्यं । पढमं सरीरमिह होइ साहणं जेण कज्जाणं ॥ २०२ ॥ ताज माहप्पं पालियम्स सीलस्स अस्थि भुवणम्मि । ता होउ मम सरीरं पुणन्नवं तप्पभावाओ ॥ २०३॥ इय जंपिऊण तीए निट् टुयणं गिहिऊण वयणाओ । उव्वट्टियं सरीरं संजायं कंचणच्छायं ॥ २०४ ॥
१. पिउभवणं रं० । २. जीव ! रं० । ३. सुमरिउं रं० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org