________________
achieve both quickly removal of misery and death.
१५५
एक्क- घरहिँ ठिअ महिल मणूसउ पासें पासु भवंता अच्छहिँ
[एक-गृहे स्थिता महिला मनुष्यः पार्श्वे पार्श्वे भ्रमन्ती आसाते
54
The man and woman (the husband and wife) dwell in the same house. Even then how is it that, O friend, none of them sees the other? Eventhough they move about near each other, Saraha says, the housewife cannot be seen in the house.
एक्कु ण दीसइ भण सहि कइसउँ । सरहु भइ तसु घरि घरिणि ण पिच्छइ ॥ एकः न दृश्यते भण सखि कीदृशम् । सरहः भणति तस्य गृहे गृहिणी न प्रेक्ष्यते ॥]
155
१५६
संक ण केण वि खद्ध । तउ परमत्थ विलद्ध ॥
संकऍ खद्धउँ सअलु जगु जइ संकहॅ णहु संकिअउ [शङ्कया भक्षितं सकलं जगत् शङ्का केन अपि न भक्षिता । यदि शङ्कया न खलु शङ्कितः ततः परमार्थाः विलब्धाः ॥ ]
मणु आइ - उपत्ति - कारणु सो उ धम्म बप्पडउ [मन: आदि उत्पत्ति - कारणं सः न धार्मिकः वराकः
156
The whole of the world is devoured by Doubt, (but) Doubt is not devoured by anybody. If one is not made doubtful by Doubt, then he obtains (grasps ) the Real (paramārtha).
१५७
जो भाव उप्पत्ति । छंडहों अलिआ तत्ति ॥ यः भावयति उत्पत्तिम् । त्यजत अलीकां चिन्ताम् ॥]
157
Jain Education International
Mind is the prime origin of all Karmans. He who thinks about its origin otherwise, that poor man is not really a reli
For Private & Personal Use Only
www.jainelibrary.org