________________
53
Saguna enters the community of gods. Realize this essential principle in your mind.
१५२
णिप्पुंखउ बाणु वाणवासो एत्थु कारणें किंपि ण जाणउ (?) अणुसरइ सुह मज्झहिँ सुण्णु पउ तहिँ संधाणु पइसरइ ॥
[ निष्पुङ्खः बाण: xx अत्र कारणेण किमपि न अनुसरति । शून्यस्य मध्ये शून्यं पदं तत्र सन्धानं प्रविशति ॥ ]
152
The arrow that is shot (?) is without the feather-head. Hence the arrow does not reach its target. If the Void is aimed at in the Void, then the stringed arrow pierces.
सव्व-धम्म जइ ख- सम करीहसि सो-वि चित्तु अचित्तु करीहसि
१५३ ख- सम-सहावें चित्तु ठवीहसि । एवँहि सो आणुतरु गमीहसि ॥
[सर्व-धर्मान् यदि ख- समान् करिष्यसि ख- सम-स्वभावे चित्तं स्थापयिष्यसि । ] तदपि चि अचित्तं करिष्यसि एवं तद् अनुत्तरं गमिष्यसि ॥
153
If you reduce all the Dharmas to the state of the Void, establish the mind in the Void which is of the nature of the sky, and turn the mind into its own absence (i.e.the state of mindlessness), then in that way you will reach the Anuttara.
१५४
अण बेण्णि अणुववँ णिब्बंधहों णिअ गइ णिअ-मर्णे जड़ भिडि बंधों । सरहु भइ एइ बेणि-वि पावहों तुरिअउ दुक्खु मिच्चु विणिवारहों [ नयने द्वे अनुपमे निर्बध्नीथ निजां गतिं निज-मनसि यदि दृढं आलिङ्ग्य बध्नीथ । सरहः भणति द्वौ अपि प्राप्नुथ त्वरितं दुःखं मृत्युं अपि निवारयथ ।]
154
If you close both the x x eyes, restrain pressing forcefully the movement of your mind, then Saraha says you will
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org