________________
51
[न तु जायते न तु अपसरति न तु विस्तीर्णः अपि भवति । न तु कारयति न तु करोति हेतुः विकाराणां ततः अपि ॥]
145 It is not born, does not dissolve, does not expand, neither acts nor makes others act, and even then It is the cause of changes.
१४६ जसु णउ आइ वि अंतु णउ णउ जाणिज्जइ मज्झु । तसु कह किज्जइ कहसु म. जोइहिँ पुज्जा-ज्जु । [यस्य नहि आदिः अपि अन्त: नहि नहि ज्ञायते मध्यम्। तस्य कथं क्रियते कथय मां योगिभिः पूजा-कार्यम् ॥]
146
That which has no beginning, no end, whose middle cannot be known, how can His worshipping ceremony be performed by the Yogins, tell me.
१४७ वण्णाआर-माण-रहिउ अक्खरु एहु अणंतु । को पुज्जइ कह पुज्जिअइ जासु ण आइ ण अंतु || [वर्णाकार-मान-रहितः अक्षरः एषः अनन्तः । कः पूज्यति कथं पूज्यते यस्य न आदिः न अन्तः ॥]
147 That is without form and colour, without measure, imperishable, infinite. That which is without beginning or end, who can worship him and how can it be worshipped ?
१४८ . सहि संसारहिँ किह हु तुह एत्थु कहिज्जइ तत्तु । णिउण-विआरु करंताहँ णउ केत्थु-वि परमत्थु ॥ [सखि संसारे कथं खलु तुभ्यं अत्र कथ्यते तत्त्वम् । निपुण-विचारं कुर्वतां नहि कुत्र अपि परमार्थः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org