________________
43
१२१ चित्ताचित्तु ण किअउ मइँ णउ परियाणिअ कीस । बुज्झहों जे गुणवंतउ (?) वेण्णि-वि करिआ सीस ॥ [चित्ताचित्तं न कृतं मया नहि परिज्ञातौ कीदृशौ । बुध्यत ये गुणवन्तः द्वौ अपि कृतौ शिष्यौ ॥]
121
I could not distinguish between Citta and Acitta. I did not realize x-x-X-X. Know those that are qualified(?). Both of them are made disciples.
१२२ जइ ठाणहिँ घेप्पइ दुट्ट मणु इंदिअ काइँ चरेहिँ। पसु घरे चोरु हरंतु ण पेच्छइ जो तइलोउ भमेइ ।। [यदि स्थाने गृह्यते दुष्टं मनः इन्द्रियाणि किं चरन्ति । पशुं गृहे हरन्तं न प्रेक्षते यः त्रिलोकं भ्रमति ॥]
122 . If the evil mind is not caught and kept in its place, the senses would feed upon anything. One who roams over all the three worlds fails to see the cattle being stolen from his own house.
१२३ ठाणहिँ ठाणहिँ जइ सु पविट्ठउ देहे वंसतउ चित्ति ण दिट्ठउ। जो सों जाणइ णिअ-मणि उप्पण्णउ सअलु-विजगु [तसु] हवइ(?) सुविणउ॥ [स्थाने स्थाने यदि (अपि) सः प्रविष्टः देहे वसन् चित्ते न दृष्टः । यः तं जानाति निज-मनसि उत्पन्नः सकलं अपि जगत् भवति तस्य स्वप्नम् ॥]
. 123 Even if he has entered each and every place, the mind does not perceive It living in the body. For him who knows Its - locus in his own mind, the whole world is but a dream.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org