________________
ऍहु मेल्लहों तुरंगु सुचंचलु सहज-सहावें सु वसइ णिच्चलु ॥
-------------- [एतं मुञ्चत तुरङ्ग सुचञ्चलं सहज-स्वभावे सः वसति निश्चलः ॥]
91 Release this highly restless horse. He lives motionless in the own-nature of Sahaja.
जाहिँ मणु अत्थVणु जाइ तणु तुट्टइ बंधणु । ताहिँ समरसह मज्झे णउ सुद्द ण बंभणु । [यदा मनः अस्तमनं याति तनोः त्रुट्यति बन्धनम् । तदा समरसस्स मध्ये नहि शुद्रः न ब्राह्मणः ॥]
92 When the mind sets, and bondage of the body is destoyed, then in (that stat of) integrated elixir (Samarasa), there is nobody who is Sudra, and nobody who is Brāhmaṇa.
एत्थु जे सरसइ सोवणाहु ऍह गंगा-साअरु । एत्थु पयागु वाणारसि एय जे चंद-दिवाअरु ॥ खेत्तु पीढु उववीढु एत्थु मइँ भमिअ परिट्ठिउ । देहा-सरिसु तित्थु अण्णु ण मइँ सुणिउ ण दिट्ठउँ ॥ [अत्र एव सरस्वती सोमनाथ: अयं गंगासागरः । अत्र प्रयागः वाराणसी एतौ एव चंद्र-दिवाकरौ । क्षेत्रं पीठं उपपीठं अत्र मया भ्रमित्वा प्रतिष्ठितम् । देह-सदृशं तीर्थं अन्यद् न मया श्रुतं न दृष्टम् ॥]
93 In this very place are Sarasvati and Sonanātha. In this very place Gangāsāgara. Here only are Prayāga, Vārāṇasi. Here
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org