________________
13 it. Knowing this Saraha has chanted (this Caryā). He does not look at a single Mantra or Tantra.
. सो गुण-हीणु अहव णिरक्खरु सिरि-गुरु-पाएं दिण्णु महु वक्खरु । तसु चाहंतउ हउ-मि ण दीसउँ सरूउ चाहंतउ हउ-मि णु कीसउ ॥ [स: गुण-हीनः अथवा निरक्षरः श्री-गुरु-पादेन दत्तः मह्यं उपस्करः । तं पश्यन् अहं अपि न दृश्ये स्वरूपं पश्यन् अहं अपि ननु कीदृक्॥]
33
He is without qualities or beyond speech. The feet of my Guru have given me that valuable gift. While seeing His form, I myself am not seen. Seeing the Own form (Svarūpa), of what sort really am I ? ।
३४
सअले हिँ तत्त-सारु जो वुच्चइ सरहु भणइ महु सो-वि ण रुच्चति । जइ पुणु अह-णिसि सहजे पइट्ठउ गवणागव॑णु जे तहो णिव्वट्टउँ । [सकलैः तत्त्व-सारः यः उच्यते सरह: भणति मह्यं सः अपि न रोचते। यदि पुनः अहोनिशं सहजे प्रविष्टः गमनागमनं एव तस्य निवृत्तम् ॥]
34 Saraha says, I have no liking for that which all describe as the essence of the Tattva. For if one remains entered in the Sahaja night and day, his entrance into and exit from the Samsāra certainly ceases. •
३५ भावाभावें बेण्णि ण कज्जु अंतराले ठिएँ पाडहो वज्जु । विविह-पआरें चित्तु विअप्पिउ सो विचित्तु ण उ केण-वि कप्पिउ । [भावाभावाभ्याम् द्वाभ्यां अपि न कार्य अन्तराले स्थिते पातयत वज्रम् । विविध-प्रकारेण चित्तं विकल्पितं तद् विचित्रं नहि केन अपि कल्पितम्।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org