________________
12
३० अहिमाण-दोसें न लक्खिउ तत्तु दुसइ सअलु जाणु सो देंतु (?) । झाणे मोहिउ सअलु-वि लोउ णिअ-सहाउ ण लक्खेइ कोउ ॥ [अभिमान-दोन न लक्षितं तत्त्वं दुष्यति सकलं ज्ञानं सः । ध्यानेन मोहितः सकलः अपि लोकः निज-स्वभावं न लक्षयति कः अपि ॥]
30
The Tattva is not perceived due to the fault of the egosense. All those who (claim to) know it vitiate it. All the people are deluded by meditation. No one perceives one's own-real nature.
चंद-सुज्ज घसि घल्लइ घोट्टइ सो अणुत्तरु एत्थु पवट्टइ । एवहिँ सअलु जाणु णिगूढउ सहज-सहावे ण जाणइ मूढउ ।। [चन्द्र-सूर्यौ घृष्ट्वा क्षिपति चूर्णयति सः अनुत्तरं अत्र प्रवर्तते । ईदानीं सकलं ज्ञानं निगूढं सहज-स्वभावेन न जानाति मूढः ।।]
31
When one rubs out and pounds the Moon and the Sun, then (only) that Anuttara prevails. In this way all the knowledge is deeply hidden. The fool does not know it as one's Own Nature.
णिअ-मणु सच्चें सोहिउ जाहिँ गुरु-गुण हिअअहिँ पइसहिँ ताहिँ । एवं मुणेविणु सरहें गाहिउ मंतु ण तंतु ण एक्कु-वि चाहिउ ॥ [निज-मनः सत्येन शोधितं यदा गुरु-गुणाः हृदये प्रविशन्ति तदा । एवं ज्ञात्वा सरहेण गीतं
मन्त्रं न तन्त्रं एकं अपि दृष्टम् ॥
32 When one's mind is purified through (the knowledge of) Truth, then the virtues of the Guru's (instruction) can enter
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org