________________
21
बज्झए
51.21 गा.37
८८
इसिभासियाई फलविवाको फलविपाकः 31.67.20, -बंधणाणि -बन्धनानि (देखो, जावजीव
बंधणाणि, नियलबंधणाणि) फलागमे फलागमः 28.13.15 गा.24 | बंधणे बन्धने 9.19.11 गा.17 फलाफलं फलाफलम् 24.49.22 गा.21,[-बंधरोहम्मि बन्धरोहे (देखो, 24 गा.22
__ आयाणबंधरोहम्मि) फलावत्तिं फलापत्तिम् 12.25.26 गा.3|-बंधवे -बान्धवः (देखो, अबंधवे) फलुप्पत्ति फलोत्पत्तिः 13.27.12 गा.4|-बंधुवग्ग- -बन्धुवर्ग- (देखो, फलुप्पत्ती फलोत्पत्तिः 2.5.7 गा.6;] सयण...मरणाई) ' 15.29.29 गा.7
|-बंधेणं -बन्धेन (देखो, तंनिमित्ताणुबंधेणं) -फले -फलम् (देखो, अफले) । -फलोदया -फलोदयाः (देखो, बज्झन्ति बध्यन्ते 21.41.10 गा.2 सव्वपुष्फफलोदया)
| बज्झिज्जते बध्यते 9.19.6 गा.14 फालो फाल: 26.57.15 गा.8 |-बद्धं - बद्धम् (देखो, अणुबद्धं, फासं स्पर्शम् 29.63.31 गा.11,12 | कामपंजरसंबद्धं, रूवसंबद्धं, संबद्ध) फासेत्ता स्पृष्ट्वा 45.99.22 गा.38 बद्धचिन्धे बद्धचिन्हः 14.27.22, 23 फासेसु स्पर्शेषु 16.33.21; 38.85.15| बद्धचिन्धो बद्धचिन्ह: 45.99.23 गा.39 फीतं स्फीतम् 33.73.18 गा.16 | बद्धपुट्ठनिधत्ताणं बद्धस्पृष्टनिहितानाम् फीति स्फीतिम् 28.61.18 गा.10 | 9.19.1 गा.12 फुलं फुल्लम् 45.97.30 गा.26 |-बद्धा -बद्धाः (देखो, आहारमेत्तसंबद्धा, फुल्ला पुष्पिता 22.43.14 गा.2 | धितिजोत्तसुसंबद्धा) फुसन्ति स्पर्शयन्ति 20.39.15 |-बद्धे -बद्धः (देखो, अणुबद्धे, णिबद्धे, -फोडेमाणे -स्फोटयन् (देखो, णिप्फोडेमाणे)| पडिबद्धे, संबद्ध)
| बद्धो बद्धः 24.51.22 गा.37; -बंध- -बन्ध- (देखो, आयाणबंधरोहम्मि) 40.89.21 गा.1 बंधए बध्नाति 9.17.28 गा.10 बन्दियं बन्दीम् 45.99.2 गा.28 बंधणं बन्धनम् 8.15.12 गा.1 -बन्धई -बध्नाति (देखो, णिबन्धई) -बंधणं -बन्धनम् (देखो, कम्मबंधणं,| बन्धं बन्धम् 17.35.4 गा.2 जातीमरणबंधणं)
-बन्धण- -बन्धन- (देखो, गण्डबन्धण-बंधणा -बंधनाः (देखो, जातीमरण- पडिघातं, गण्डबन्धणपलियस्स) बंधणा)
|बन्धणं बन्धनम् 17.35.13 गा.6%; -बंधणाई -बन्धनानि (देखो, अंदुबंधणाई)| 21.45.16 गा.5; 45.101.15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org