________________
८७
अशेष-शब्द-कोश पुरिसादीया पुरुषादिका: 22.43.4,7,10 पोग्गलाणं पुद्गलानाम् 31.67.21, 69.6 पुरिसे पुरुषः 4.7.23, 24, 9.10 गा.7, | पोट्टिलं पोट्टिलाम् 10.23.12
6.13.18 गा.9; 16.33.15 | पोट्टिला पोट्टिला 10.21.20 पुरिसो पुरुषः 9.19.23 गा.23 पोट्टिले पोट्टिले 10.23.12 पुरे पुरः 13.27.11 गा.3
फ पुरेकडं पुरस्कृतम् 9.17.12 गा.2 पुरेकडं पुराकृतम् 15.29.19 गा.2
फडन्ता स्फटन्तः 24.47.15 गा.3 पुरेमएणं पुरामृतेन 23.45.15
| फन्दणा स्पन्दनम् 1125.2 पुरोकिच्चा पुराकृत्वा 15.31.13 गा.14
फन्दति स्पन्दति 11.23.22, 24 पव्वं पर्वम 9.196 गा.14. 2141.1.1 फरुस परुषम् 30.65.31 (2 बार). 14 गा.4; 29.65.7 गा.16%;
। गा.6; 34.73.26, 27, 75.1,2 36.81.20 गा.8
-फल- -फल- (देखो, किंपागफल-पुव्वं -पूर्वम् (देखो, पत्तपुव्वं)
णिदरिसणं) पुव्वजोगा पूर्वयोगात् 9.21.3 गा.30
| फलं फलम् 2.5.7 गा.6; 13.27.12 पुव्वरत्तावरत्तम्मि पूर्वरात्रापररात्रौ 4.9.17
गा.4; 15.29.27 गा.6, 29 गा.7, __ गा.11
31.19 गा.17; 24 गा.19%B पुव्वाउत्ते पूर्वायुक्ते 9.19.18 गा.20, |
22.45.6 गा.13; 24.49.19 22 गा.22
गा.20; 25.55.10 गा.1; पुव्वि पूर्वम् 1531.4 गा.9
30.65.21 गा.1, 22 गा.2, 24 पुव्वुप्पण्णं पूर्वोत्पन्नम् 24.49.24 गा.22 |
गा.3; 33.73.5 गा.10; 45.95.27 -पुव्वो -पूर्वः (देखो, तित्तपुव्वो)
गा.10 पूयणट्ठा पूजनार्थम् 27.59.15 गा.6 |
|-फलं -फलम् (देखो, -अफलं) पेच्चा प्रेत्य 33.71.27 गा.6, 73.1/+
। फलघाती फलघाती 2.5.8 गा.6; गा.8, 5 गा.10
13.27.13 गा.4; 15.29.30 गा.7 पेज्जेण प्रेम्णा 27.59.17 गा.7
फलत्थी फलार्थी 2.5.8 गा.6; 13.27.13 -पेसणेहिं -प्रेषणैः (देखो, दूतीसंपेसणेहि)
गा.4; 15.29.30 गा.7; 24.51.12 पेहमाणे प्रेक्षमाणः 37.83.25
गा.32 -पेही -प्रेक्षी (देखो, सच्चप्पेही,
फलपरंपरं फलपरम्पराम् 17.35.13 गा.6 सीलप्पेही)
फलमन्दिरं फलमन्दिरम् 45.97.6 गा.14 पोग्गला पुद्गलाः 31.67.19,20,[कला
| फलवित्तिविसेसे फलवृत्तिविशेषः 69.5,8
20.39.15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org