________________
अशेष-शब्द-कोश पाणिणं प्राणिनाम् 45.97.15 गा.19 |-पालणा -पालनाः (देखो, बम्भपालणा) - पाणिया -पानीयाः (देखो, -पाव- -पाप- (देखो, अप्पडिहताझिज्जन्तपाणिया)
| पच्चक्खातपावकम्मा, पुण्णपावऽग्गहणा, -पाणी -पाणिः (देखो, सत्थपाणी) | पुण्णपावनिरोहाय, पुण्णपावविणासणं) पाणी प्राणिनः 45.97.15 गा.19 पावइ प्राप्नोति 24.51.6 गा.29 -पाणीया -पानीयाः (देखो, झीणपाणीया) -पावए -पापकम् (देखो, कल्लाणपावए) पाणे प्राणान् 3.5.24 गा.1; 5.11.18 | पावए पापके 29.63.25 गा.3
गा.3; 25.53.6 (3 बार), 15; पावओ पावकः 45.101.5 गा.45 45.95.8 गा.2
|पावं पापम् 9.17.12 गा.2, 15 गा.3, -पाणे -प्राणे (देखो, दुपाणे)
19.4 गा.13, 5 गा.14, 6 गा.14, पातडाओ (?) 41.93.9 गा.16 | 11, गा.17, 26 गा.24; 15.29.19 पातरासं प्रातराशम् 12.25.21 गा.1 गा.2, 31.6 गा.10, 7 गा.11, 13 पातीणं प्राचीनाम् 37.83.24
गा.14, 15 गा.15, 20 गा.17; -पातेज्जा -पातयेत् (देखो, अतिपातेज्जा)। 24.51.1 गा.27, 7 गा.30; पातो पातः 21.41.16 गा.5
25.53.11, 24; 30.65.26 गा.4; पादच्छेयणाई पादछेदनानि 15.29.14 | 39.89.6 गा.2, 8 गा.3, 12; -पादवा -पादपाः (देखो, वनपादवा) 45.95.8 गा.2, 13 गा.3, 15 गा.4, पादुप्पभायाए प्रार्दुप्रभातायाम् 37.83.23 | 21 गा.7, 23 गा.8, 28 गा.10, पादुब्भावो प्रादुर्भावः 25.55.8 | 97.2 गा.12 पायच्छेयणाई पादच्छेदनानि 18.35.30, |पावंति प्राप्नुवन्ति 15.31.30 गा.22 37.2
|पावकं पापकम् 15.31.16 गा.15%; पायच्छेयणाणि पादच्छेदनानि 9.15.20/ 30.67.2 गा.7; 39.89.4 गा.1; पायतला पादतलम् 20.39.11, 16 | 45.95.24 गा.8 पायवे पादपः 10.23.7
|पावकज्जा पापकार्याणि 45.97.4 गा.13 - पायो ग्गं -प्रायोग्यम् (देखो, पावकम्मं पापकर्म 3.7.13 गा.8; __णाणाअरतिपायोग्गं)
15.33.2 गा.24 पारं पारम् 8.15.10; 28.63.6 गा.20 | पावकम्मकडे पापकर्मकृतः 31.69.8, 9 पारिणामिए पारिणामिकः 31.67.15 |पावकम्मणिरोधाय पापकर्मनिरोधाय -पारिणामिए -पारिणामिकः (देखो, | 15.29.20 गा.2 उदइयपारिणामिए)
|पावकम्मपवड्ढणं पापकर्मप्रवर्धनम् 3.7.8 -पारोही -प्ररोही (देखो, अप्पारोही) | गा.6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org