________________
८२
इसिभासियाई पसंसा प्रशंसा 4.9.32 गा.18, 34 गा.19/-पहे -पथे (देखो, महापहे). पसंसाति प्रशंसते 4.9.27 गा.16 -पहेणं -पथा (देखो, महापहेणं) -पसत्ते -प्रसक्तः (देखो, णारीगणपसत्ते)|-पहेलियाउ -प्रहेलिकाः (देखो, लक्खणपसूयति प्रसूयते 45.97.4 गा.13 | सुमिणपहेलियाउ) पसूयते प्रसूयते 15.29.23 गा.43;/-पाउ- -पात्र- (देखो, तेल्लापाउधम्म) 45.97.4 गा.13
पाउणाति प्राप्नोति 33.73.1 गा.8 पसूयन्ति प्रसूयन्ति 33.73.11 गा.13/ पाउब्भावं प्रादुर्भावम् 25.55.5 पसूयन्ति प्रसूयन्ते 15.31.21 गा.18 | पाऊणं प्राप्त्वा 28.63.14 गा.24 पस्सई पश्यति 24.51.2 गा.27 -पाओग्गं -प्रायोग्यम् (देखो, कज्जपस्सति पश्यति 41.91.17 गा.6; णिव्वत्तिपाओग्गं, मोक्खनिव्व45.95.16 गा.4
त्तिपाओग्गं, संतइभोगपाओग्गं) पस्सती पश्यति 15.31.8 गा.11 |-पाण- -प्राण- (देखो, भत्तपाणनिरोहणाई) -पस्सतो -पश्यतः (देखो, अणुपस्सतो)| पाणकिच्चं पानकृत्यम् 10.23.15 -पस्सन्ता -पश्यन्तः (देखो, अपस्सन्ता)| पाणदयट्ठाए प्राणदयार्थाय 45.97.21 पस्सामि पश्यामि 32.71.5 गा.1 गा.22 -पहं -पथम् (देखो, दुप्पह) पाणभोजण पानभोजनम् 5.11.15 गा.1 -पहारिणो -प्रहारिणः (देखो, पाणसंधारणट्ठाय प्राणसंधारणार्थाय णिव्विसेसप्पहारिणो)
| 45.97.12 गा.17 पहीणसंसारवेयणिज्जे प्रहीणसंसारवेदनीयः पाणा प्राणिनः 23.23 गा.2 31.67.25
| पाणाइवातवेरमणेणं प्राणातिपातविरमणेन पहीणसंसारे प्रहीनसंसार 31.67.25 | 18.37.1 -पहीणस्स -प्रहीणस्य (देखो, पाणातिपातं प्राणातिपातम् 1.3.4 कोधमाणप्पहीणस्स)
| पाणातिवाएणं प्राणातिपातेन 18.35.28; -पहीणे -प्रहीणः (देखो, सव्वदुक्ख- 31.69.10 प्पहीणे)
| पाणातिवातवेरमणेणं प्राणातिपातविरमणेन -पहीणे -प्रहीणः (देखो, सव्वदुक्ख-| 31.69.15 पहीणे)
| पाणातिवातो प्राणातिपातः 3.7.4 गा.4 -पहीणेणं -प्रहीणेन (देखो, अप्पहीणेणं)| पाणातीवात... [ ] प्राणातिपातविरमणेन पहीणेणं प्रहीणेन 9.17.7
| वेरमणेणं 31.67.22 -पहीणो -प्रहीणः (देखो, सव्वदुक्ख-| पाणिघातं प्राणिघातम् 45.97.15,16 पहीणो)
गा.19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org