________________
३८
इस भासियाई
(2 बार), 17 (3 बार), 18, 69.5, 7 - गमो - गमः (देखो, णिग्गमो) 36.81.9, 9 गा.2 गम्भीरं गम्भीरम् 45.99.5 गा.30 -गती - गतिः (देखो, आगती, पयोगगती, गम्भीरं गाम्भीर्यम् 36.81.18 गा. 7 वीससागती, सुत्तमेत्तगती) गम्भीरे गम्भीरे 38.87.24 गा.25
- गतीसु - गतिषु (देखो - सिक्खागतीसु) गते गतः 10.21.20, 22
गम्भीरो गम्भीरः 36.81.26 गा.11 गम्मति गम्यते 31.67.18
-गते - गतः (देखो, अब्भुवगते, आगते, गम्ममाणा गम्यमाना 31.69.7 -गय- -गत- (देखो, ववगयचउकसाया, ववगयकुसले)
उपागते, कालगते)
गतो गत: 33.73.18 गा. 16
- गतो - गतः (देखो, दुग्गतो, सज्झायज्झा - गयं गजम् 29.65.8 गा.16
णोवगतो, सूरसहगतो)
- गन्तुं - गन्तुम् (देखो, आगन्तुं )
- गन्थे - ग्रन्थः (देखो, णिग्गन्थे) गन्धं गन्धम् 29.63.29 गा.7,8 गन्धजुत्ती गन्धयुक्तिः 22.43.16 गा.3 - गन्धणे - गन्धने (देखो, अगन्धणे) - गन्धव्वं - गन्धर्वम् (देखो, सदेवोरगगन्धव्वं) - गन्धव्वे - गन्धर्वे (देखो, सदेवोरगगन्धव्वे) गन्धा गन्धाः 33.73.12 गा. 13 गन्धे गन्धेसु 38.85.15 गब्भवासाहि गर्भवर्षाभ्यः 25.53.3 गब्भवासाहि गर्भवासेषु 25.53.5, 14 - गमएणं - गमकेन (देखो, णवमज्झतण
गमएणं)
गया गता: 28.61.18 गा. 10
- गया - गताः (देखो, सव्वण्णुमग्गाणुगया) गरन्ता गरान्ता 22.43.17 गा.4 गरहणाईं गर्हणानि 9.17.5 - गरहाति - गर्हति (देखो, विगरहाति) गरिहिज्जती गर्ह्यते 4.9.23 गा. 14 - गरुयं - गुरुकम् (देखो, तेलोक्कसारगरुयं) गलं गलम् 15.31.8 गा.11; 24.51.2 .27; 41.91.18 .7; 45.95.16 गा. 4
गलुच्छित्ता गलोक्षिप्ताः 45.95.26 गा.9 गलुच्छिन्ना गलुच्छिन्ना: 15.31.18 गा.16;
41.91.10 गा. 3
गलेहि गलैः 21.41.11 गा.2
-गमण- - गमन- (देखो, दसगमणकिच्चं ) - गवाणं - गवाम् (देखो, जरग्गवाणं)
- गवेसका - गवेषकाः (देखो, पच्चुप्प - ण्णगवेसका)
-गमणं - गमनम् (देखो, मेहुणगमणं) गमणपरिणता गमनपरिणता: 31.69.5, 5 गमणिज्जं गमनीयम् 11.25.5 गा. 1 -गमणे - गमने (देखो, दोग्गतिगमणे) गमिस्सति गमिष्यति 11. 25.13 गा.5 -गमेणं - गमकेन (देखो, णवमुद्देसगमेणं)
गवेसमाणा गवेषमाणा: 25.55.3 गवेसमाणे गवेषमाणः 2.3.24 गा.2 सन्तो ग्रसन् 15.31.8 गा.11; 24.51.2 गा. 27; 45.95.16 गा.4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org