________________
अशेष- शब्द-कोश
- खेमं - क्षेमम् (देखो, जोगक्खेमं) खोभणा क्षोभनम् 11.25.1
ग
गा.6; 26.57.21 गा. 11 गंभीरतं गम्भीरत्वम् 45.99.13 गा.34 गंभीरमेरुसारे गम्भीरमेरुसार: 36.81.20
गा. 8
गच्छ गच्छति 33.73.1 गा. 8 -गच्छइ - गच्छति (देखो, अणुगच्छइ,
23.45.14
- गए - गत: (देखो, अब्भुवगए, कालगए) गण्डबन्धणपडिघातं गण्डबन्धनप्रतिघातम्
गओ गतः 21.41.19 गा.6 गंतुकामे गन्तुकामः 6.13.9 गा.5
- गंथ - - ग्रन्थ- (देखो, उत्तमगंथछेयए) गंथजालं ग्रन्थजालम् 8.15.13 गंधे गन्धेषु 16.33.21
गंभीरं गम्भीरम् 9.21.9 गा.33; 22.43.21
7.15.1 गा. 2
-गच्छति -गच्छति (देखो, अभिगच्छति,
-गण- -गण- (देखो, णारीगणपसत्ते) -गण्ठि - ग्रन्थिम् (देखो, कम्मगण्ठि) गण्डपलिघाइयस्स
आगच्छति, उवगच्छति)
गच्छती गच्छति 4.9.32 गा. 18 गच्छन्ति गच्छन्ति 2.3.21 गा.1; 25.55.5 - गच्छन्ति - गच्छन्ति (देखो, आगच्छन्ति) -गच्छिहिति -गमिष्यति (देखो, आगच्छिहिति) गच्छे गच्छेत् 35.79.10 गा.13;
Jain Education International
23.45.14
गण्डे गण्ड : 22.43.7
आगच्छइ)
गच्छति गच्छति 2.5.1 गा.3; 3.7.20; गति गतिः 31.67.16
23.45.14, 15
गण्डबन्धणपलियस्स गण्डबन्धनपलितस्य
३७
गण्डपरिघातकस्य
-गत- - गत- (देखो, ववगतरागदोसा, विगतरागता, विगतिंगालं, संगत... पडिरूवाओ, संगत.... सालिणीओ) -गतं - गतम् (देखो, अणागतं ) - गतधूमं - गतधूमम् (देखो, विगतधूमं )
गता गताः 21.41.21; 22.43.12 गा. 1; 24.47.23.7; 38.87.30 .28 गता गताः (देखो, अब्भुवगता, आगता, पुरिससमन्नागता, सरीरसमन्नागता)
गतिभावे
गति गतिम् 36.81.31 गा.12 -गति - गति - (देखो, दुग्गतिगामिणो, दुग्गतिवड्डणा, दोग्गतिगमणे, भवगतिवोच्छेयं, सच्छंदगतिपयारा, सिद्धिगतिणामधिज्जं, सोग्गतिगामिणो ) गतिं गतिम् 11.25.5 गा. 1 - गतिं गतिम् (देखो, दोगति, दोग्गतिं, सुत्तमेत्तगति, सोगर्ति)
गतिभावः 31.67.10, 17,
37.83.22 गच्छेइ गच्छति 33.71.27 गा.6
69.7
गच्छेज्जा गच्छेत् 12.25.18, 19; गतिरागतिं गत्यागत्यौ 17.35.4 गा.2
26.57.7 .5
गती गतिः 31.67.9, 10, (2 बार ), 16
For Private & Personal Use Only
www.jainelibrary.org