________________
३४
इसिभासियाई -कुप्पन्ते -कुप्यन् (देखो, अकुप्पन्ते) कूडेसु कूटेषु 26.57.16 गा.9 -कुम्भे - कुम्भः (देखो, घतकुम्भे) के कः 31.67.8, 9, 10; 35.79.14 कुम्मापुत्तेण कूर्मापुत्रेण 7.13.26
गा.15 कुम्मो कूर्मः 16.33.25 गा.2 केइ कश्चित् 7.15.1 गा.2 कुरुए कुरुकः 4.9.34 गा.19 केण केन 31.67.9, 10 कुरुते कुरुते 28.63.3 गा.19; 29.65.9 केणइ केनचित् 34.75.22 गा.1 गा.17 45.95.13 गा.3
केतलिपुत्तेण केतलिपुत्रेण 8.15.10 -कुल- -कुल-(देखो, जाति-कुल-रूव- केति केचित् 28.61.29 गा.16 विणओवयार-सालिणी)
केयी केचित् 28.61.30 गा.16 -कुलाई -कुलानि (देखो, -संकुलाई) केसग्गमत्थका केशाग्रमस्तकम् 20.39.11, कुलाणं कुलानाम् 22.43.19 गा.5 | 16 -कुलुब्भूतो -कुलोद्भूतः (देखो, रूप्पिकु-केसभागिणा क्लेशभागिना 28.61.20 लुब्भूतो)
गा.11 कुले कुले 45.99.25 गा.40 को क: 4.7.29 गा.2; 10.21.14, 17, कुलेसु कुलेषु 25.55.7
____18, 20, 21, 22, 23, 25, 23.1, कुलेहिं कुलैः 25.55.2
3; 45.95.7 गा.1 -कुलेहिं -कुलेषु(देखो, इतराइतरकुलेहि) कोई कोऽपि 24.51.14 गा.33 कुव्वइ करोति 34.75.25 गा.2 -कोउय- -कौतुक- (देखो, मूलकोउकुव्वंति कुर्वन्ति 19.37.16 गा.4 ___ यकम्मेहिं) कुव्वती करोति 39.89.6 गा.2 कोट्टणाणि कुट्टनानि 9.15.21 -कुव्वती -करोति (देखो, पकुव्वती) |कोडि कोटिम् 38.87.13 गा.20 कुव्वन्त कुर्वन्त 19.37.12 गा.2 -कोडी- -कोटि-(देखो, णवकोडीपरिसुद्ध) -कुव्वन्ति -कुर्वन्ति (देखो, पकुव्वन्ति) | |कोधबाणेण क्रोधबाणेन 35.77.23 कुव्वन्तो कुर्वन् 15.31.7 गा.11;24.51.1 | |कोध-माण-परिण्णस्स क्रोधमानपरिज्ञस्य गा.27; 45.95.15 गा.4
5.11.20 गा.4 कुव्विज्ज कुर्यात् 33.73.2 गा.8 | कोध-माणप्पहीणस्स क्रोधमानप्रहीनस्य कुव्वेज्ज कुर्यात् 33.71.30 गा.7, 73.21 | 5.11.17 गा.2 - गा.17
कोधा क्रोधाः 36.81.30 गा.12 कुसग्गेण कुशाग्रेण 41.93.2 गा.13 कोधाती क्रोधादयः 35.79.3 गा.10 -कुसले -कुशलः (देखो, ववगयकुसले) कोधो क्रोधः 36.83.6 गा.15 -कूडत्तं -कूटत्वम् (देखो, अकूडतं) कोयी कोऽपि 41.93.4 गा.14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org