________________
अशेष-शब्द-कोश
३३ किंपाकभक्खणं किम्पाकभक्षणम् 21.41.17 किलिस्सन्ति क्लिश्यन्ति 28.61.4 गा.3 गा.5
-किलेसणाई -क्लेशनानि (देखो, किंपागफलणिदरिसणं किम्पाकफलनिदर्शनम् | परिकिलेसणाई) 25.55.12
किसिं कृषिम् 26.57.13, 21 गा.11, 28 किच्चं कृत्यम् 21.41.3, 4
। गा.15; 32.71.2, 10 गा.4 -किच्चं कृत्यम् (देखो, अकिच्चं, देसगम- किसी कृषि: 32.71.5 गा.1, 7 गा.2, 8
णकिच्चं, पाणकिच्चं, भोयणकिच्चं, | गा.3 रहस्सकिच्चं, सत्थकिच्चं, सवहणकिच्चं) किसेज्जा कृषेत् 26.57.13; 32.71.2 किच्चा कृत्वा 2.3.21 गा.1; 15.31.3 किस्सते क्लिश्यते 28.61.32 गा.17
गा.9; 21.41.6; 24.51.7 गा.30; /किह कथम् 4.7.29 गा.2 31.67.23, 69.10, 10, 14, 14; 1-किड़े -कीट (देखो, कोसारकीड़े) 35.77.21; 39.89.7 गा.2; -कीतं -क्रीतम् (देखो, विकीत)
41.91.7 गा.1; 45.95.21 गा.7 कीरते क्रियते 30.65.20 गा.1 -किच्चा -कृत्य (देखो, णिराकिच्चा) कीलए क्रीडति 24.51.17 गाा.35 -किच्चा -कृत्वा (देखो, पुरोकिच्चा) कीवो कीवः 15.31.25 गा.20 किच्चाण कृत्वा 5.11.14 गा.1 कुक्कुसया देश्य 36.81.3 किच्छं कृत्स्नम् 45.101.10 गा.47 कुज्जा कुर्यात् 1.3.4, 6, 7; 15.33.9 किज्जते क्रियते 30.65.24 गा.3 गा.28; 26.57.6 गा.4; 33.71.26 किणा केन 26.55.25 गा.1
गा.5, 28गा.6, 29 गा.7; 39.89.4 -किते -कृतः (देखो, कोसीकिते) गा.1 8, 8 गा..3, 9, 10, 11 गा.4; --कित्ति -कीर्तिः (देखो, अकीत्ति) 45.95.8 गा.2, 101.1 गा.43, 2. किति कीर्तिम् 28.61.18 गा.10; / गा.43 33.73.1 गा.8
कुणइ करोति 11.25.9 गा.3, 11 गा.4 कित्तिवातो कीर्तिवादः 26.57.26 गा.14 कुणन्ति कुर्वन्ति 4.9.5 गा.5 किमत्थं किमर्थम् 38.87.20 गा.23 कुणह कुरुत 28.59.22 गा.1 किमु किमु 38.87.1 गा.14 कुणिमं कुणपम्(देश्य) 5.11 21 गा.4 -किया -कृता (देखो, धिक्किया) |-कुण्डं -कुण्डम् (देखो, अग्गिहोत्तकुण्ड) कियाहि क्रियाभिः (देखो, सामभेयक्कियाहि) कुतूहलाओ कुतूहलात् 27.59.11 गा.4 -किरिया -क्रियाः (देखो, अकिरिया, सकि- कुद्धा क्रुद्धा 21.41.23 गा.8 रिया)
कुद्धो क्रुद्धः 38.87.17 गा.22 किलिस्सति क्लिश्यति 40.89.21 गा.1 कुप्पन्ता कुप्यन्तः 35.77.12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org