________________
२४
इसिभासियाई मन्तोपदेसेहि)
उवसमं उपशमम् 2.3.24 गा.2 उवधि उपधिम् 25.55.3
उवसेवंन्ती उपसेवन्ति 1.3.14 (3 बार) उवनिचिज्जइ उपनिचीयते 9.15.19 उवहाणवं उपधानवान् 1.3.12 गा.3 , उवभुज्जइ उपभुज्यते 30.65.20 गा.1 | 14, 15 (2 बार) -उवमा -उपमाः (देखो, आसीविसोवमा)| उवहिं उपधिम् 35.77.18 उवमाए उपमया 25.55.14, 17, 20 | उवाएणं उपायेन 34.75.22 गा.1 -उवयार- -उपचार- (देखो, जातिकुल-उवागम्म उपागम्य 33.73.5 गा.10 रूव-विणओवयारसालिणी, दाणमाणस- उवादाय उपादाय 29.63.24 गा.3, 28 कारोवयारसंगहिते)
गा.5,6, 29 गा.7,8, 30 गा.9, 10, -उवयारेहिं -उपचारैः (देखो, दाणमा- 31 गा.11,12 णोवयारेहिं)
उविन्ति उपेन्ति 36.81.31 गा.12 -उवरए -उपरतः (देखो, सव्वलेवोवरए) | -उवेतं -उपेतम् (देखो, णाणऽवत्थन्तरोवेतं, -उवरता -उपरताः (देखो, तिदण्डोवरता) | सव्वसत्तदयोवेतं, साभावियगुणोवेतं) उवरते उपरतः 6.11.25
उव्वहन्ता उद्वहन्ता 15.31.30 गा.22 -उवरते -उपरतः (देखो, सव्वकोहोवरते, -उव्विग्गो -उद्विग्नः (देखो, भउव्विग्गो)
सव्वमाणोवरते, सव्वमायोवरते, सव्वलो- उव्विवारा उर्वीपारात् 45.97.5 गा.14
भोवरते, सव्ववासादाणोवरते, सव्वोवरते)| -उसिते -उषितः (देखो, काणणोसिते) -उवरतेणं -उपरतेन (देखो, सव्वलेवो-| उसुं इषुम् 25.55.19 वरतेणं)
उसुकारए इषुकारक: 25.55.18 -उवलित्ता -उपलिताः (देखो, लेवोव- उसुणो इषोः 45.101.12 गा.48 लित्ता)
| उसुवायो इषुवातः 33.71.22 गा.3 -उवलिप्पन्ति -उपलिप्यन्ते (देखो, णोव-|-उस्सव- -उत्सव- (देखो, वसणुस्सलिप्पन्ति)
वकारणं) -उववज्जति -उपपद्यते (देखो, अज्झोव-| उस्सुअत्तं उत्सुकत्वम् 7.15.1 गा.2 वज्जति)
-ऊसुयत्तणं -उत्सुकत्वम् (देखो, सऊ-उववण्णा -उपपन्नाः (देखो, अज्झोव-| सुयत्तणं)
वण्णा ) -उवसंते -उपशान्तः (देखो, सव्वोवसंते) -उवसग्गे -उपसर्गः (देखो, णिरुवसग्गे) | एकं एकम् 36.81.12 गा.4 -उवसग्गे -उपसर्गान् (देखो, परीसहो-| एकगुणेणं एकगुणेन 8.15.10 वसग्गे)
एकन्तं एकान्तम् 28.61.1 गा.2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org