________________
अशेष-शब्द-कोश
२३ -उप्पत्ती -उत्पत्तिम् (देखो, अंकुरुप्पती, |
| -उवगए -उपगतः (देखो, अब्भुवगए) फलुप्पत्ती, सरीरूपणत्ती, सरुप्पत्ती, उवगच्छति उपगच्छति 3.7.10 गा.7 सुहुप्पत्ती)
| -उवगता -उपगताः (देखो, अब्भुवगता) उप्पयन्तं उत्पतन्तम् 36.81.2 -उबगते -उपगतः (देखो, अब्भुवगते) उप्पाडणाई -उत्पाटनानि (देखो, दसणुप्पा-|-उवगतो -उपगतः (देखो, सज्झायज्झाडणाई, हीययुप्पाडणाई)
णोवगतो) -उप्पादए -उत्पादकः (देखो, दुहुप्पादए)| -उवगार- -उपचार- (देखो, संगतविण-उप्पायके -उत्पादकः (देखो, सुहुप्पायके)। योवगारसालिणीओ) -उप्पायणासुद्धं -उत्पादनाशुद्धम् (देखो, | -उवघात- -उपघात- (देखो, परोवउग्गमुप्पायणा सुद्ध)
घाततल्लिच्छो) उप्पीलति उत्पीड्यते 44.93.27 -उपघाताय -उपघाताय (देखो, उप्पीलन्तेहिं उत्पीड्यमानाभ्याम् 44.93.27 अप्पोवघाताय) -उब्भावणा- -उद्भावना- (देखो, सप-|-उवघाय- -उपघात- (देखो, परोवघाक्खुब्भावणाणिरए)
यतल्लिच्छो) -उब्भूतो -उद्भूतः (देखो, रुप्पिकुलु- उवचारम्मि उपचारे 38.87.28 गा.27 ब्भूतो)
उवजीवन्तो उपजीवन् 41.91.25 गा.10 -उब्भूया -उद्भूताः (देखो, कडोदयुब्भूया)| उवट्ठिए उपस्थिते 19.37.11 गा.1, 15 उभओ उभयः 33.73.10 गा.12
गा.3 उभओपासं उभयोपार्श्वम् 10.23.8 | उवट्ठितं उपस्थितम् 4.11.1 गा.21 उभयो उभयः 33.73.8 गा.11 |-उवट्ठितो -उपस्थितः (देखो, अणुवउभयो-कालं उभय-कालम् 37.83.17 | ट्ठितो) उभयो-संझं उभय-संध्यम् 37.83.17 | उवट्ठियं उपस्थितम् 13.27.10 गा.3 -उरग- -उरग- (देखो, सदेवोरगगन्धव्वं, | -उवणयणेसु -उपनयनेषु (देखो, चेलसदेवोरगगन्धब्बे)
कउवणयणेसु) उलूका उलूकाः 4.9.31 गा.18 | उवणामेति उपनामयति 39.89.16 गा.1 उल्लम्बणाई उल्लम्बनानि 9.17.1 | उवदंसए उपदर्शयेत् 4.7.28 गा.2; -उवंगो -उपाञ्जनम् (देखो, अक्खोवंगो)। 5.11.12 -उवंजणं -उपाञ्जनम् (देखो, अक्खो -/-उवदेसणं -उपदेशनम् 38.85.25 गा.10 वंजणं)
उवदेसेहिं उपदेशैः 41.91.28 गा.11 उवक्कमेण उपक्रमेण 9.17.27 गा.9 -उवदेसेहिं -उपदेशैः (देखो, अक्खाइउवक्कमो उपक्रमः 9.19.1 गा.12 ओवदेसेहि, भावीभवोवदेसेहि, विज्जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org