________________
अशेष-शब्द-कोश
१७ आरम्भं आरम्भम् 38.87.9 गा.18 | आलोएज्जासि आलोचयेत् 40.91.2 -आरम्भा -आरम्भाः (देखो, समारम्भा) आवज्जति आपद्यते 24.47.4 -आरम्भो -आरम्भः (देखो, णारम्भो) । आवज्जती आपद्यते 9.19.33 गा.28 -आरिए -आर्याः (देखो, अणारिए)
आवजेज्जा आपद्येत् 16.33.17 आरिएहि आर्यः 19.37.17 गा.4 -आवत्तं -आवर्तम् (देखो, अपुणरावत्तं) -आरिएहि -आयः (देखो, अणारिएहि) | -आवत्तियं -आवर्तिकम् (देखो, अपुणआरियं आर्यम् 19.37.9, 14,14 गा.3, रावत्तिय)
16 गा.4, 18, 18, 19 गा.5 | आवन्ना आपन्ना 33.73.13 गा.14 -आरियं -आर्यम् (देखो, अणारियं) । आवरणक्खया आवरणक्षयात् 9.21.5 आरियत्तं आर्यत्वम् 19.37.11 गा.1, 15| गा.31 गा.3
-आवहं -आवहम् 33.73.10 गा.12 आरिया आर्य 25.53.4
-आवहा -आवहाः (देखो, सुहावहा) आरिया आर्याः 19.37.16 गा.4: आवाहविवाहवधूवरेसु आवाहविवाह25.53.14
वधूवरेषु 27.59.13 गा.5 -आरिया -आर्याः (देखो, अणारिया) | -आविद्धा -आविद्धाः (देखो, आरियाणि आर्याणि 19.37.15 गा.3 __कोहाविद्धा) -आरियाणि -आर्याणि (देखो, अणारियाणि)| आवी आविस् 4.9.1 गा.3 आरियायणेणं आर्यायणेन 19.37.9 | -आवेसो -आवेशः (देखो, गहावेसो) आरूढा आरुढाः 24.51.12 गा.32 | -आसं -आशम् (देखो, पातरासं) आरूढो आरूढः 4.11.7 गा.24: आसज्ज आसाद्य 15.31.3 गा.9%; 9.19.23 गा.23; 26.57.3 गा.3 28.61.13 गा.8 29.65.8 गा.16
-आसज्ज -आसाद्य (देखो, सम्ममा-आरूढो -आरूढः (देखो, वम्मारूढो) | सज्ज) आरोग्ग आरोग्यम् 24.51.27 गा.40 | आसज्जमाणे आसद्यमाने 45.101.17 आरोग्गकारणो आरोग्यकारणः 45.99.16 गा.51 गा.35
-आसणं -आसनम् (देखो, सयणासणं) -आलयं -आलयम् (देखो, महालयं) | -आसणेहिं -आसनेषु (देखो, सयणा-आलया -आलयाः (देखो, दुमालया) सणेहि) आलवे आलपेत् 12.25.23 गा.1
आसत्तकण्ठपासो आसक्तकण्ठपाशः आलस्सं आलस्यम् 7.15.3 गा.3
____ 15.31.14 गा.14; 24.51.8 आलस्सेण आलस्येन 7.15.1 गा.2 गा.30; 45.95.22 गा.7 आलोएज्जा आलोचयेत् 39.89.13 -आसवे -आश्रवः (देखो, अणासवे)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org