________________
१६
इसिभासियाई गा.53
-आयन्ति -आयान्ति (देखो, पच्चायन्ति) आदिच्च आदित्य 39.89.7 गा.2 आयरक्खी आत्मरक्षिणः 25.53.17 -आदिणं -आदिनाम् (देखो, घडादिणं) | आयरे आचरेत् 9.17.17 गा.4; आदित्तरस्सितत्तं आदित्यरश्मितसम् 17.35.23 15.33.8 गा.27
आयसं आयसम् 45.101.15 गा.50 -आदियति -आददाति (देखो, समादियति)| आयस्स आत्मनः 45.95.28 गा.10 आदियति आदीयते 29.63.23 गा.2 | आयाइ आयाति 2.5.2 गा.3 -आदियन्ति -आददति (देखो, समादि-| आयाणरक्खी आदानरक्षी 4.7.23 यन्ति )
आयाणबंधरोहम्मि आदानबन्धरोहे आदियन्ति आददते 25.53.9
9.19.16 गा.19 आदिल्लमज्झवसाणाणं आद्यमध्यवसानानाम आयाणाहि आजानीहि 10.23.6, 13 20.37.25
आयाणाहि आदानैः 25.53.4 -आदी -आदि (देखो, आहारादीपडीकारो)| आयाणाहिं आदानैः 25.53.13 -आदीएहिं -आदिकैः (देखो, मोहादीएहि)| आयाणे आदाने 9.17.14 गा.3 -आदीयं • -आदीकम् (देखो, अणादीयं,/ -आयाणे -आदाने (देखो, कम्मायाणे) उच्चादीय)
आयाति आयाति 2.5.1 गा.3 -आदीया -आदिकाः (देखो, पुरिसादीया)| आयापज्जवे आत्मपर्ययः 20.39.17 -आदीहि -आदिभिः (देखो, पुप्फादीहि)| आयाभावं आत्मभावम् 17.35.5 गा.2 आदेयं आदेयम् 38.87.21 गा.24 | आयारं आचारम् 4.9.15 गा.10 -आधारे -आधारः (देखो, णिराधारे) | -आयारं -आचारम् (देखो, अणायारं) -आभा -आभाः (देखो, बम्भणवण्णाभा)| -आयारा -आचाराः (देखो, विसयायारा) आमकस्स आमकस्य 15.31.31 गा.23] -आयुत्तं -आयुक्ताम् (देखो, समायुत्तं) आमगं आमकम् 15.31.30 गा.22 | आयुधो आयुधः 29.65.8 गा.16 आमिसं आमिषम् 41.91.7 गा.1 -आयुधो -आयुधः (देखो. गहितायुधो, -आमिसं -आमिषम् (देखो, सामिसं) | थिरायुधो) आमिसत्थी आमिषार्थी 41.91.18, 19| आरं आरम् 8.15.10 गा.7
| आरंभभीरुए आरंभभीरुक: 2.3.24 गा.2 -आमोस -आमोषम् (देखो, णिखि-|-आरण्णं -अरण्यम (देखो, सव्वारण्णं) लामोस)
आरभे आरभते 26.57.3 गा.3 आयटुं आत्मार्थम् 35.79.8 गा.12 -आरम्भ- -आरम्भ- (देखो, सावज्जाआयति आयति 6.11.25
| रम्भकारकं, सावज्जारम्भवज्जकं)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org