________________
१०७
अशेष-शब्द-कोश 25.55.11 गा.1
|-लावेणं -लापेन (देखा, अभिलावेणं) -रोहम्मि -रोहे (देखो, आयाणबंधरोहम्मि)|-लावो -लापः (देखो, -अभिलावो)
लिंग लिङ्गम् 41.91.26 गा.10 -लक्खणं -लक्षणम् (देखो, सोयव्वलक्खणं) |लिंगजीवाणं लिङ्गजीवानाम् 38.87.32 लक्खणसब्भावा लक्षणसद्भावात् 9.21.61 गा.29 गा.31
|लिंगवेसपलिच्छण्णो लिङ्गवेषपरिच्छन्नः लक्खणसुमिणपहेलियाउ लक्षण- 45.101.6 गा.45
स्वप्नप्रहेलिकाः 27.59.11 गा.4 लिप्पए लिप्यते 3.5.27 गा.2 लक्खविभूसणं लाक्षाविभूषणम् 24.51.16 लिप्पते लिप्यते 3.5.25 गा.1, 7.2 गा.3 गा.34
|-लित्ता -लिप्ताः (देखो, -उवलित्ता) लट्ठिणा यष्ट्या 34.75.2, 6, 8 -लिप्पन्ति -लिप्यन्ते (देखो, णोवलिप्पन्ति) -लट्ठी -यष्टिः (देखो, सम्भग्गगातलठ्ठी) |लीणं लीनम् 15.33.2 गा.24 लताघणाणि -लताधनानि (देखो, तण-लीणा लीना 24.49.12 गा.16 खणु.. लताघणाणि)
-लुकिं -लुकिम् (देखो, अतारेलुकिं) लद्धं लब्धम् 38.85.4 गा.1, 5 |-लुद्धस्स -लुब्धस्य (देखो, अलुद्धस्स) लद्धा लब्ध्वा 6.13.10 गा.5 लुप्पति लुप्यति 35.79.6 गा.11 -लद्धा -लब्धाः (देखो, सुलद्धा) -लुप्पति -लुप्यति (देखो, अभिलुप्पति) लद्धे लब्धः 10.23.1
लुप्पती लुप्यते 13.27.14 गा.5 (2 बार), लभति लभति 30.65.26, 27 गा.4 ___15 (2 बार) लवणत्तणं लवणत्वम् 33.73.14 गा.14 लुप्पंति लुप्यमाना 8.15.11 गा.1 लवणोदधि लवणोदधिम् 33.73.13 गा.14 | लुब्बई लुभ्यति 38.85.12 गा.4 लवामि लुनामि 26.57.27 गा.14 लुब्भति लुभ्यति 34.77.7 गा.6 -लवे -लपेत् (देखो, आलवे) | लुब्भन्ता लुभ्यन्तः 35.77.12 लाघवं लाघवम् 45.99.26 गा.40 लुब्भन्ति लुभ्यन्ति 28.61.3 गा.3 लाघवे लाघवः (देखो, गुणलाघवे) . -लुन्भन्ते -लुभ्यन् (देखो, अलुब्भन्ते) लाघवो लाघव: 22.43.19 गा.5 लेखणा लेष्टुना 34.75.2, 6, 8 लाभम्मि लाभे 43.93.21 गा.1 लेव- लेप- (देखो, लेवोवलित्ता) लाभा लाभाः 12.25.25 गा.2; 41.93.7]-लेव- -लेव- (देखो, सव्वलेवोवरए) गा.15
लेवो लेपः 3.7.4, 4 गा.4, 5 (2 बार), 6 -लाभे -लाभे (देखो, अलाभे) | (2 बार), 7 गा.5; 45.101.11 गा.48 लावण्णताए लावण्यतायै 13.27.2 -लेवो -लेपः (देखो, खीणलेवो)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org