________________
१०६
इसिभासियाई राया राजा 38.87.24 गा.25
-रुम्भति -रुन्धति (देखो, णिरुम्भति) रायाणो राजानः 26.57.1 गा.2; 36.81.33| -रुम्भेज्ज -रुन्ध्यात् (देखो, णिरुम्भेज्ज) गा.13
-रुयं -रुजम् (देखो, अरुयं) रायाणो राज्ञः 40.89.24 गा.2 रुयाहरं रुजाहरम् 45.99.1 गा.28 -रासि -राशिः (देखो, सव्वतमोरासि) रुहती रोहति 15.31.32 गा.23 -रासिं -राशिम् (देखो, कट्ठरासिं) | -रूढा -रुढाः (देखो, आरूढा) -रासी -राशिः (देखो, तवोरासी) | -रूढो -रूढः (देखो, आरूढो, वम्मारूढो) हिचरियं रिष्टचरितम् 7.13.28 गा.1 |-रूव- -रूप-(देखो, जातिकुल...सालिणी) -रित्तत्तं -रिक्तत्वम् (देखो, तवोरित्तत्तं) रूवं रूपम् 24.47.28 गा.10; 29.63.28 रिद्धिगारवो ऋद्धिगौरव: 45.101.2 गा.43/ गा.5, 6; 38.87.19 गा.23 रिद्धियो ऋद्धयः 9.19.8 गा.15 | रूवसंपत्ति रूपसंपत्तिम् 24.47.20 गा.6 रिद्धीओ ऋद्धयः 45.97.28 गा.25 रूवसंबद्धं रूपसंबद्धम् 12.25.26 गा.3 रिपू रिपुः 15.33.1 गा.24
-रूवा -रूपा (देखो, दुहरूवा) -रिभित- -रिभित-(देख, कलमधुररिभित-/-रूवाइं -रूपाणि (देखो, पडिरूवाई) भासिणीओ)
-रूवाओ -रूपाः (देखो, संगतगत.... -रिसिणा -ऋषिणा (देखो, अंगरिसिणा) | पडिरूवाओ) रीतित्तए एतुम् 37.83.25
| रूवेसु रूपेषु 16.33.21; 38.85.15 -रीयं -रीतिम् (देखो, अहारीयं) रूसन्ते रूष्यन् 36.81.23 गा.9 -रुक्ख -वृक्ष- (देखो, हत्थिमहारुक्ख- रोगणिम्मुक्को रोगनिर्मुक्त: 9.21.2 गा.29 णिदरिसणं)
रोगतिगिच्छितं रोगचिकित्सिकम् 17.35.8 रुक्खं वृक्षम् 10.21.24
गा.3 रुक्खे वृक्षः 22.43.7
रोगपरिण्णाणं रोगपरिज्ञानम् 17.35.7 गा.3 रुक्खेसु वृक्षेषु 30.65.21 गा.1 रोगा रोगाः 28.59.23 गा.1 रुक्खो वृक्षः 25.55.10 गा.1
रोगा रोगात् 1125.7 गा.2 -रुज्झमाणो -रुध्यमानः (देखो, णिरुज्झमाणो)| रोगिणं रोगिणम् 11.25.7 गा.2 -रुद्ध- -रुद्ध- (देखो, णिरुद्धपवंचे) । रोगी रोगी 9.21.2 गा.29 -रुद्धम्म -रुद्धे (देखो, अवरुद्धम्मि, रोगुग्घातो रोगोद्धातः 45.99.18 गा.36 णिरुद्धम्मि)
रोगोसहपरिण्णाणं रोगौषधपरिज्ञानम् 1735.8 रुप्पिकुलुब्भूतो रुक्मिकुलोद्भूतः 45.99.27| गा.3 गा.41
रोहंते रोहन्ति 3.7.14 गा.9 -रुम्भणं -रोधनम् (देखो, णिरुम्भणं) | रोहणं रोहणम् 15.29.21 गा.3, 25 गा.5;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org