________________
स भिखु - राजा धम- राजा पसं [ तो ] सुन[ तो] अनुभव [ तो ] कलानानि
१७.
"गुरण - विसेस - कुसलो सव - पासंड- पूजको सव-दे [वाय ] तन सकार- कारको जपतिहतचक- वाहनबलो चकधरो गुत चको पवत - चको राजसि - वसू - कुल विनिश्रितो महाविजयो राजा खारवेल - सिरि ( 11 ) [ वेदिका स्थित वृक्ष ]
संस्कृतच्छाया
१. नमो अर्हद्भयः नमः । सर्व- सिद्ध ेभ्यः । आर्येण महाराजेन माहामेघवाहनेन चेदिराजवंशवर्द्धनेन प्रशस्त शुभ लक्षणेन चतुरन्तलुण्ठनगुणोपेतेन कलिङ्गाधिपतिना श्रीखारवेलेन
२. पञ्चदश वर्षाणि श्रीकडार - शरीरवता क्रीडिता कुमार- क्रीडिका [11] ततः लेख - रूप - गरणनाव्यवहार विधि-विशारदेन सर्वविद्यावदान नव वर्षाणि यौवराज्यं प्रशासितम् । सम्पूर्णचतुर्विंशतिवर्षः तदानीं वर्द्धमानाशैशववैण्याभिविजयः तृतीये
३. कलिङ्गराज - वंश - पुरुषयुगे महाराजाभिषेचनं प्राप्नोति [11] अभिषिक्तवान् च प्रथमे वर्षे वात- विहत गोपुर- प्राकार-निवेशनं प्रतिसंस्कारयति कलिङ्गनगरी खिवीरम्, शीतलतडागपाल्यः च बन्धयति ; सर्वोद्यानप्रतिसंस्थापनं च
४. कारयति ; पञ्चत्त्रिशता शतसहस्रं : प्रकृती: च रञ्जयति [ ।।] द्वितीये च वर्षे अचिन्तयित्वा शातकरिणं पश्चिमदिशं हय-गज नर-रथ- बहुलं दण्डं प्रस्थापयति ; कृष्णवेण्वागतया सेनया वित्त्रासयति ऋषिकनगरम् [1] तृतीये
च
पुनः वर्षे
५. गन्धर्व - वेद- बुधः दर्पनृत्यगीतवादित्र - सन्दर्शनैः उत्सव-समाज- कारणाभिः च क्रीडयति नगरीम्
महावीर जयन्ती स्मारिका 76
Jain Education International
[11] तथा चतुर्थे वर्षे विश्वाधराधिवासम् अहत पूर्वं कलिङ्ग - पूर्व राज निवेशितं वितथमुकुट च निक्षिप्तच्छत्र —
६. भृङ्गारं हृतरत्नसम्पत्तिकं सर्व- राष्ट्रिक भोजकं पादौ वन्दयति [11] पञ्चमे व इदानीं वर्षे नन्दराज त्रिवर्षशतोद्घाटितां तन- सुलियवर्त्मन: प्रणालीं नगरं प्रवेशयति •["] प्रभिषिक्तः च षष्ठे वर्षे राजैश्वर्यं सन्दर्शयन सर्वाकारवर्णा
७. नुग्रहानेकानि शतसहस्राणि विसृजति पौर जानपदम् [11] सप्तमं च वर्ष प्रशासत् [11] अष्टमे च वर्षं महता सेना " गोरथ - गिरि
....
८. घातयित्वा राजगृहम् उपपीडयति; एतेन कर्मापदान - संनादेन सेनाबाहनं विप्रमोक्त मधुरां अपयातः यवनराज : डिमित: ( ? ) यच्छति ...
'पल्लव'
९. कल्पवृक्षः हय-गज - रथैः सह याति सर्वंगृहावास...... "सर्वग्रहरणं च कारयितु ब्राह्मणेभ्यः जय - परिहारं ददाति ( 1 ) [ नवमे च वर्षे ]
१०. महा विजय - प्रासादं कारयति प्रष्टत्त्रियशता शतसहस्र : [11] दशमे च वर्षे दण्ड- सन्धिसाम-मयः भारतवर्ष - प्रस्थानां कारयति [11] एकादशे च वर्षे 'अपयातानां च मणिरत्नानि उपलभते [1]
११. पूर्वं राजनिवेशितं पीथुण्डं गद्दभलाङ्गलेन कर्षयति ; जनपदभावनं च त्त्रयोदशवर्षशतकृतं भिनत्ति तिमिर हृद संद्धातं [ ] द्वादशे च वर्षे ... सहस्रं : वित्रासयति उत्तरापथ राजान्
For Private & Personal Use Only
2-61
www.jainelibrary.org