________________
५. गंधव-वेद-बुधो दप-नत-गीत-वादित-संदसनाहि ११. ..........."पुवं राज-निवेसितं पीडं गदभ
उसव-समाज-कारापनाहि च कीडापयति नगरि नंगलेन कासयति (1) जन [प] द-भावनं च (1) तथा चवुथे वसे विजाधराधिवासं तेरस-वस-सत-कतं भि [] दति त्त्रमिर-दह अहतपुर्व कलिंग (?)-पुव-राज-[निवेसितं] .... (?)-संघातं (1) बारसमे च वसे.......... ........... विवध-म [कु] ट ............."च [सह] सेहि वितासयति उतरापध-राजानो.... निखित-छत (?)
१२. म [1] गधानं च विपुलं भयं जनेतो हथसं ६. भिंगारे [हि] त-रतन-सपतेये सव-रठिक
गंगाय पाययति (1) म [1] गध [] च भोजके पादे बंदापयति (।) पंचमे च दानी
राजानं बहसतिमितं पादे वंदापयति (1) वसे नंदराज-तिवससत-प्रो [घा] टितं
नंदराज-नीतं च का लि] 'ग-जिनं संनिवेस... तनसुलिय-वाटा पगाडि नगरं पवेस [य] ति
.."अंग-मगध-वसु च नयति (1) सो................... (1) [अ] भिसितो च
१३. [क] तु [] जठर-[लखिल-[गोपु] राणि [छठे वसे] राजसेयं संदंसयंतो सवकर-वरण
सिहराणि निवेसयति सत-विसिकनं [प]
रिहारेहि (1) अभुतमछरियं च हथी-निवास ७. अनुगह-अनेकानि सत-सहसानि विसजति पोर
[ स ] परिहर-हय-हथि-रतन-[ मानिकं ] जानपदं (1) सतमं च वसं [पसा] सतो
पंडराजा....... ... ... [मु] त-मनि-रतनानि वजिरधर स मतुक पद ................ [क]
प्राहरापयति इध सत [सहसानि] म............ (1) अठमे च वसे महता सेन [1] ........... गोरधगिरि
१४. ....... सिनो वसीकरोति (1) तेरसमे च
वसे सुपवत-विजय-चके कुमारीपवते अरहते ८. घातापयिता राजगहं उपपीडपयति (1) एतिन
(हि) पखिन-सं [सि] तेहि कायनिसीदियाय (1) च कंमपदान-स [] नादेन..........."सेन यापूजावकेहि राजमितिनि चिन-वतानि वास वाहने विपमुचितु मधुरं अपयातो यवनरा [7] [सि] तानि पूजानुरत-उवा [सग-खा]
[ज] [डिमित ? ] ......"यछति ... पलव... रवेल सिरिना जीवदेह [सयि] का परि६. कपरुखे हय-गज-रथ-सह यति सव-धरावास....
खाता (1) ..."सव-गहणं च कारयितु ब्रह्मणानं ज [य]- १५. ..........."सकत-समरण सुविहितानं च सवपरिहारं ददाति (1) अरहत.....नवमे च दिसानं अ [नि] नं [?] तपसि-इ वसे] .... ........
[सि] न संधियनं अरहतनिसीदिया-समीपे
पाभारे समुथापिताहि अनेकयोजना-हिताहि.. १०. ....."महाविजय-पासादं कारयति उठतिसाय
......."सिलाहि...... सत-सहसेहि (।) दसमे च वसे दंड-संधीसा [भमयो] (?) भरधवस-पठा [?] नं
१६. .... ." चतरे च वेडुरिय-गभे थंभे पतिठापयति मह [1] जयनं (?) ....." कारापयति (1)
पानतरीय-सत-सहसेहि (?) मु [खि य-कल[एकादसमे च वसे] ..........."प (r] यातानं वोछिनं च चोय [ठि] संग संतिक [] च म [नि]-रतनानि उपलभते (1)
तुरिय उपादयति (1) खेम-राजा स वद-राजा
2-60
महावीर जयन्ती स्मारिका 76
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org