SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ * अहिंसायाः पूर्वपीठिका * (१) अन्योन्यं प्रतिकूलशास्त्रपठनाल्लब्धावबोधा बुधाः संख्यातीतपरम्पराश्रितधियो जातास्तदा सर्वतः। स्वस्वग्रन्थविभूषितस्य वचसस्ते मेनिरे सत्यता तद्भिन्नस्य न सत्यतेति कथने नित्यं प्रवृत्तास्तथा ।। सत्यस्यापि मदीयशास्त्रवचसोऽसत्यस्वमुद्घोष्यते यस्ते युक्तिपुरस्सरं स्वकथनं संसाधयन्त्वन्यथा । अद्यैव प्रविशन्तु मृत्युवदनं नश्चण्डदण्डाहताः श्रुत्वैवं दृढमानसाः कतिपये शास्त्रार्थभूमि श्रिताः ।। योग्यस्थाननिवेशिताखिलजने प्राज्ञाभिरम्ये स्थले शास्त्रार्थाय समुत्सुका उभयतस्तस्थुर्जयाशाशयाः । तत्तकप्रतितर्कवज्रपतनान्नो निर्णयोऽजायत तत्क्रोधात्करचण्डदण्डनिकरैश्चक्रुः प्रहारं मिथः । . छन्दांसि-शार्दूल विक्रीडितम् (१, २, ३, ४, ७, ६, १०); स्वागता (५-६); उपजातिः (6); इन्द्रवज्ञा (११); अनुष्टुप् (१२) ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.014032
Book TitleMahavira Jayanti Smarika 1976
Original Sutra AuthorN/A
AuthorBhanvarlal Polyaka
PublisherRajasthan Jain Sabha Jaipur
Publication Year1976
Total Pages392
LanguageEnglish, Hindi
ClassificationSeminar & Articles
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy